Jump to content

पूति

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit पूति (pū́ti).

Pronunciation

[edit]
  • (Delhi) IPA(key): /puː.t̪iː/

Adjective

[edit]

पूति (pūti) (indeclinable)

  1. (rare) putrid, foul-smelling, stinking
    Synonyms: बदबूदार (badbūdār), दुर्गंधित (durgandhit)

Noun

[edit]

पूति (pūtif (formal)

  1. purification, cleansing
    Synonyms: स्वच्छीकरण (svacchīkraṇ), सफ़ाई (safāī)
  2. stench, stink
    Synonyms: दुर्गंध (durgandh), बदबू (badbū)
  3. putrefaction

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From the root पू (, to cleanse, purify) +‎ -ति (-ti).

Noun

[edit]

पूति (pū́ti) stemf

  1. purification, cleansing
Declension
[edit]
Feminine i-stem declension of पूति
singular dual plural
nominative पूतिः (pū́tiḥ) पूती (pū́tī) पूतयः (pū́tayaḥ)
vocative पूते (pū́te) पूती (pū́tī) पूतयः (pū́tayaḥ)
accusative पूतिम् (pū́tim) पूती (pū́tī) पूतीः (pū́tīḥ)
instrumental पूत्या (pū́tyā)
पूती¹ (pū́tī¹)
पूतिभ्याम् (pū́tibhyām) पूतिभिः (pū́tibhiḥ)
dative पूतये (pū́taye)
पूत्यै² (pū́tyai²)
पूती¹ (pū́tī¹)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
ablative पूतेः (pū́teḥ)
पूत्याः² (pū́tyāḥ²)
पूत्यै³ (pū́tyai³)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
genitive पूतेः (pū́teḥ)
पूत्याः² (pū́tyāḥ²)
पूत्यै³ (pū́tyai³)
पूत्योः (pū́tyoḥ) पूतीनाम् (pū́tīnām)
locative पूतौ (pū́tau)
पूत्याम्² (pū́tyām²)
पूता¹ (pū́tā¹)
पूत्योः (pū́tyoḥ) पूतिषु (pū́tiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

[edit]

From the root पूय् (pūy, to become foul or putrid; to stink).

Adjective

[edit]

पूति (pū́ti) stem

  1. putrid, foul-smelling, stinking, fetid
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.26.45:
      करम्भपूतिसौरभ्यशान्तोग्राम्‍लादिभिः पृथक्। द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते॥
      karambhapūtisaurabhyaśāntogrām‍lādibhiḥ pṛthak. dravyāvayavavaiṣamyādgandha eko vibhidyate.
      Odor, although one, becomes many — as mixed, stinking, fragrant, mild, strong, acidic and so on — according to the proportions of associated substances.
    • c. 400 BCE, Bhagavad Gītā 17.10:
      यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
      yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat. ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam.
      Food prepared more than three hours before being eaten, food that is tasteless, putrid and decomposed, and left-over food that is untouchable and impure is dear to those in the mode of darkness.
Declension
[edit]
Masculine i-stem declension of पूति
singular dual plural
nominative पूतिः (pū́tiḥ) पूती (pū́tī) पूतयः (pū́tayaḥ)
vocative पूते (pū́te) पूती (pū́tī) पूतयः (pū́tayaḥ)
accusative पूतिम् (pū́tim) पूती (pū́tī) पूतीन् (pū́tīn)
instrumental पूतिना (pū́tinā)
पूत्या¹ (pū́tyā¹)
पूतिभ्याम् (pū́tibhyām) पूतिभिः (pū́tibhiḥ)
dative पूतये (pū́taye) पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
ablative पूतेः (pū́teḥ)
पूत्यः¹ (pū́tyaḥ¹)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
genitive पूतेः (pū́teḥ)
पूत्यः¹ (pū́tyaḥ¹)
पूत्योः (pū́tyoḥ) पूतीनाम् (pū́tīnām)
locative पूतौ (pū́tau)
पूता¹ (pū́tā¹)
पूत्योः (pū́tyoḥ) पूतिषु (pū́tiṣu)
  • ¹Vedic
Feminine i-stem declension of पूति
singular dual plural
nominative पूतिः (pū́tiḥ) पूती (pū́tī) पूतयः (pū́tayaḥ)
vocative पूते (pū́te) पूती (pū́tī) पूतयः (pū́tayaḥ)
accusative पूतिम् (pū́tim) पूती (pū́tī) पूतीः (pū́tīḥ)
instrumental पूत्या (pū́tyā)
पूती¹ (pū́tī¹)
पूतिभ्याम् (pū́tibhyām) पूतिभिः (pū́tibhiḥ)
dative पूतये (pū́taye)
पूत्यै² (pū́tyai²)
पूती¹ (pū́tī¹)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
ablative पूतेः (pū́teḥ)
पूत्याः² (pū́tyāḥ²)
पूत्यै³ (pū́tyai³)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
genitive पूतेः (pū́teḥ)
पूत्याः² (pū́tyāḥ²)
पूत्यै³ (pū́tyai³)
पूत्योः (pū́tyoḥ) पूतीनाम् (pū́tīnām)
locative पूतौ (pū́tau)
पूत्याम्² (pū́tyām²)
पूता¹ (pū́tā¹)
पूत्योः (pū́tyoḥ) पूतिषु (pū́tiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of पूति
singular dual plural
nominative पूति (pū́ti) पूतिनी (pū́tinī) पूतीनि (pū́tīni)
पूति¹ (pū́ti¹)
पूती¹ (pū́tī¹)
vocative पूति (pū́ti)
पूते (pū́te)
पूतिनी (pū́tinī) पूतीनि (pū́tīni)
पूति¹ (pū́ti¹)
पूती¹ (pū́tī¹)
accusative पूति (pū́ti) पूतिनी (pū́tinī) पूतीनि (pū́tīni)
पूति¹ (pū́ti¹)
पूती¹ (pū́tī¹)
instrumental पूतिना (pū́tinā)
पूत्या¹ (pū́tyā¹)
पूतिभ्याम् (pū́tibhyām) पूतिभिः (pū́tibhiḥ)
dative पूतिने (pū́tine)
पूतये¹ (pū́taye¹)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
ablative पूतिनः (pū́tinaḥ)
पूतेः¹ (pū́teḥ¹)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
genitive पूतिनः (pū́tinaḥ)
पूतेः¹ (pū́teḥ¹)
पूतिनोः (pū́tinoḥ) पूतीनाम् (pū́tīnām)
locative पूतिनि (pū́tini)
पूतौ¹ (pū́tau¹)
पूता¹ (pū́tā¹)
पूतिनोः (pū́tinoḥ) पूतिषु (pū́tiṣu)
  • ¹Vedic
Descendants
[edit]
  • Pali: pūti
  • Prakrit: 𑀧𑀽𑀇 (pūi)

Noun

[edit]

पूति (pū́ti) stemm

  1. pus
    Synonyms: see Thesaurus:पूय
  2. filthy water
Declension
[edit]
Masculine i-stem declension of पूति
singular dual plural
nominative पूतिः (pū́tiḥ) पूती (pū́tī) पूतयः (pū́tayaḥ)
vocative पूते (pū́te) पूती (pū́tī) पूतयः (pū́tayaḥ)
accusative पूतिम् (pū́tim) पूती (pū́tī) पूतीन् (pū́tīn)
instrumental पूतिना (pū́tinā)
पूत्या¹ (pū́tyā¹)
पूतिभ्याम् (pū́tibhyām) पूतिभिः (pū́tibhiḥ)
dative पूतये (pū́taye) पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
ablative पूतेः (pū́teḥ)
पूत्यः¹ (pū́tyaḥ¹)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
genitive पूतेः (pū́teḥ)
पूत्यः¹ (pū́tyaḥ¹)
पूत्योः (pū́tyoḥ) पूतीनाम् (pū́tīnām)
locative पूतौ (pū́tau)
पूता¹ (pū́tā¹)
पूत्योः (pū́tyoḥ) पूतिषु (pū́tiṣu)
  • ¹Vedic

Noun

[edit]

पूति (pū́ti) stemf

  1. stench, stink
  2. putrefaction
Declension
[edit]
Feminine i-stem declension of पूति
singular dual plural
nominative पूतिः (pū́tiḥ) पूती (pū́tī) पूतयः (pū́tayaḥ)
vocative पूते (pū́te) पूती (pū́tī) पूतयः (pū́tayaḥ)
accusative पूतिम् (pū́tim) पूती (pū́tī) पूतीः (pū́tīḥ)
instrumental पूत्या (pū́tyā)
पूती¹ (pū́tī¹)
पूतिभ्याम् (pū́tibhyām) पूतिभिः (pū́tibhiḥ)
dative पूतये (pū́taye)
पूत्यै² (pū́tyai²)
पूती¹ (pū́tī¹)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
ablative पूतेः (pū́teḥ)
पूत्याः² (pū́tyāḥ²)
पूत्यै³ (pū́tyai³)
पूतिभ्याम् (pū́tibhyām) पूतिभ्यः (pū́tibhyaḥ)
genitive पूतेः (pū́teḥ)
पूत्याः² (pū́tyāḥ²)
पूत्यै³ (pū́tyai³)
पूत्योः (pū́tyoḥ) पूतीनाम् (pū́tīnām)
locative पूतौ (pū́tau)
पूत्याम्² (pū́tyām²)
पूता¹ (pū́tā¹)
पूत्योः (pū́tyoḥ) पूतिषु (pū́tiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Further reading

[edit]
  • Monier Williams (1899) “पूति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 641.
  • Hellwig, Oliver (2010–2025) “pūti”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890) “पूति”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Arthur Anthony Macdonell (1893) “पूति”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Turner, Ralph Lilley (1969–1985) “pūˊti”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press