Jump to content

पुण्डरीक

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

पुण्डरीक n

  1. Devanagari script form of puṇḍarīka (white lotus)

Declension

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Noun

[edit]

पुण्डरीक (puṇḍárīka) stemn

  1. lotus-flower (especially one that is white)
  2. a mark on the forehead
  3. a male given name

Declension

[edit]
Neuter a-stem declension of पुण्डरीक
singular dual plural
nominative पुण्डरीकम् (puṇḍárīkam) पुण्डरीके (puṇḍárīke) पुण्डरीकाणि (puṇḍárīkāṇi)
पुण्डरीका¹ (puṇḍárīkā¹)
vocative पुण्डरीक (púṇḍarīka) पुण्डरीके (púṇḍarīke) पुण्डरीकाणि (púṇḍarīkāṇi)
पुण्डरीका¹ (púṇḍarīkā¹)
accusative पुण्डरीकम् (puṇḍárīkam) पुण्डरीके (puṇḍárīke) पुण्डरीकाणि (puṇḍárīkāṇi)
पुण्डरीका¹ (puṇḍárīkā¹)
instrumental पुण्डरीकेण (puṇḍárīkeṇa) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकैः (puṇḍárīkaiḥ)
पुण्डरीकेभिः¹ (puṇḍárīkebhiḥ¹)
dative पुण्डरीकाय (puṇḍárīkāya) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकेभ्यः (puṇḍárīkebhyaḥ)
ablative पुण्डरीकात् (puṇḍárīkāt) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकेभ्यः (puṇḍárīkebhyaḥ)
genitive पुण्डरीकस्य (puṇḍárīkasya) पुण्डरीकयोः (puṇḍárīkayoḥ) पुण्डरीकाणाम् (puṇḍárīkāṇām)
locative पुण्डरीके (puṇḍárīke) पुण्डरीकयोः (puṇḍárīkayoḥ) पुण्डरीकेषु (puṇḍárīkeṣu)
  • ¹Vedic

Noun

[edit]

पुण्डरीक (puṇḍárīka) stemm

  1. a male given name

Declension

[edit]
Masculine a-stem declension of पुण्डरीक
singular dual plural
nominative पुण्डरीकः (puṇḍárīkaḥ) पुण्डरीकौ (puṇḍárīkau)
पुण्डरीका¹ (puṇḍárīkā¹)
पुण्डरीकाः (puṇḍárīkāḥ)
पुण्डरीकासः¹ (puṇḍárīkāsaḥ¹)
vocative पुण्डरीक (púṇḍarīka) पुण्डरीकौ (púṇḍarīkau)
पुण्डरीका¹ (púṇḍarīkā¹)
पुण्डरीकाः (púṇḍarīkāḥ)
पुण्डरीकासः¹ (púṇḍarīkāsaḥ¹)
accusative पुण्डरीकम् (puṇḍárīkam) पुण्डरीकौ (puṇḍárīkau)
पुण्डरीका¹ (puṇḍárīkā¹)
पुण्डरीकान् (puṇḍárīkān)
instrumental पुण्डरीकेण (puṇḍárīkeṇa) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकैः (puṇḍárīkaiḥ)
पुण्डरीकेभिः¹ (puṇḍárīkebhiḥ¹)
dative पुण्डरीकाय (puṇḍárīkāya) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकेभ्यः (puṇḍárīkebhyaḥ)
ablative पुण्डरीकात् (puṇḍárīkāt) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकेभ्यः (puṇḍárīkebhyaḥ)
genitive पुण्डरीकस्य (puṇḍárīkasya) पुण्डरीकयोः (puṇḍárīkayoḥ) पुण्डरीकाणाम् (puṇḍárīkāṇām)
locative पुण्डरीके (puṇḍárīke) पुण्डरीकयोः (puṇḍárīkayoḥ) पुण्डरीकेषु (puṇḍárīkeṣu)
  • ¹Vedic