पितृमेध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

पितृ (pitṛ, ancestors) +‎ मेध (medha, sacrifice)

Pronunciation

[edit]

Noun

[edit]

पितृमेध (pitṛmedha) stemm

  1. sacrifice to the ancestors (ŚrS., Mn., MBh., etc.)
  2. name of a text

Declension

[edit]
Masculine a-stem declension of पितृमेध (pitṛmedha)
Singular Dual Plural
Nominative पितृमेधः
pitṛmedhaḥ
पितृमेधौ / पितृमेधा¹
pitṛmedhau / pitṛmedhā¹
पितृमेधाः / पितृमेधासः¹
pitṛmedhāḥ / pitṛmedhāsaḥ¹
Vocative पितृमेध
pitṛmedha
पितृमेधौ / पितृमेधा¹
pitṛmedhau / pitṛmedhā¹
पितृमेधाः / पितृमेधासः¹
pitṛmedhāḥ / pitṛmedhāsaḥ¹
Accusative पितृमेधम्
pitṛmedham
पितृमेधौ / पितृमेधा¹
pitṛmedhau / pitṛmedhā¹
पितृमेधान्
pitṛmedhān
Instrumental पितृमेधेन
pitṛmedhena
पितृमेधाभ्याम्
pitṛmedhābhyām
पितृमेधैः / पितृमेधेभिः¹
pitṛmedhaiḥ / pitṛmedhebhiḥ¹
Dative पितृमेधाय
pitṛmedhāya
पितृमेधाभ्याम्
pitṛmedhābhyām
पितृमेधेभ्यः
pitṛmedhebhyaḥ
Ablative पितृमेधात्
pitṛmedhāt
पितृमेधाभ्याम्
pitṛmedhābhyām
पितृमेधेभ्यः
pitṛmedhebhyaḥ
Genitive पितृमेधस्य
pitṛmedhasya
पितृमेधयोः
pitṛmedhayoḥ
पितृमेधानाम्
pitṛmedhānām
Locative पितृमेधे
pitṛmedhe
पितृमेधयोः
pitṛmedhayoḥ
पितृमेधेषु
pitṛmedheṣu
Notes
  • ¹Vedic

References

[edit]