Jump to content

पितृभू

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Karmadhāraya compound of पितृ (pitṛ, father) +‎ भू (bhū, land).

Pronunciation

[edit]

Noun

[edit]

पितृभू (pitṛbhū) stemf (New Sanskrit)

  1. fatherland
    Synonym: पितृभूमि (pitṛbhūmi)
    • 1923, Vinayak Damodar Savarkar, Essentials of Hindutva:
      आसिन्धुसिन्धुपर्यन्ता यस्य भारतभूमिका ।
      पितृभूः पुण्यभूश्चैव स वै हिन्दुरिति स्मृतः ॥
      āsindhusindhuparyantā yasya bhāratabhūmikā.
      pitṛbhūḥ puṇyabhūścaiva sa vai hinduriti smṛtaḥ.
      For whom, the land of Bhārata, from the Sindhu to the [Indian] Ocean is the fatherland and holy land; he is named a Hindu.

Declension

[edit]
Feminine ū-stem declension of पितृभू
singular dual plural
nominative पितृभूः (pitṛbhūḥ) पितृभ्वौ (pitṛbhvau) पितृभ्वः (pitṛbhvaḥ)
vocative पितृभु (pitṛbhu) पितृभ्वौ (pitṛbhvau) पितृभ्वः (pitṛbhvaḥ)
accusative पितृभूम् (pitṛbhūm) पितृभ्वौ (pitṛbhvau) पितृभूः (pitṛbhūḥ)
instrumental पितृभ्वा (pitṛbhvā) पितृभूभ्याम् (pitṛbhūbhyām) पितृभूभिः (pitṛbhūbhiḥ)
dative पितृभ्वै (pitṛbhvai) पितृभूभ्याम् (pitṛbhūbhyām) पितृभूभ्यः (pitṛbhūbhyaḥ)
ablative पितृभ्वाः (pitṛbhvāḥ) पितृभूभ्याम् (pitṛbhūbhyām) पितृभूभ्यः (pitṛbhūbhyaḥ)
genitive पितृभ्वाः (pitṛbhvāḥ) पितृभ्वोः (pitṛbhvoḥ) पितृभूणाम् (pitṛbhūṇām)
locative पितृभ्वाम् (pitṛbhvām) पितृभ्वोः (pitṛbhvoḥ) पितृभूषु (pitṛbhūṣu)