पितृभू

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Karmadhāraya compound of पितृ (pitṛ, father) +‎ भू (bhū, land).

Pronunciation

[edit]

Noun

[edit]

पितृभू (pitṛbhū) stemf (New Sanskrit)

  1. fatherland
    Synonym: पितृभूमि (pitṛbhūmi)
    • 1923, Vinayak Damodar Savarkar, Essentials of Hindutva:
      आसिन्धुसिन्धुपर्यन्ता यस्य भारतभूमिका ।
      पितृभूः पुण्यभूश्चैव स वै हिन्दुरिति स्मृतः ॥
      āsindhusindhuparyantā yasya bhāratabhūmikā.
      pitṛbhūḥ puṇyabhūścaiva sa vai hinduriti smṛtaḥ.
      For whom, the land of Bhārata, from the Sindhu to the [Indian] Ocean is the fatherland and holy land; he is named a Hindu.

Declension

[edit]
Feminine ū-stem declension of पितृभू (pitṛbhū)
Singular Dual Plural
Nominative पितृभूः
pitṛbhūḥ
पितृभ्वौ
pitṛbhvau
पितृभ्वः
pitṛbhvaḥ
Vocative पितृभु
pitṛbhu
पितृभ्वौ
pitṛbhvau
पितृभ्वः
pitṛbhvaḥ
Accusative पितृभूम्
pitṛbhūm
पितृभ्वौ
pitṛbhvau
पितृभूः
pitṛbhūḥ
Instrumental पितृभ्वा
pitṛbhvā
पितृभूभ्याम्
pitṛbhūbhyām
पितृभूभिः
pitṛbhūbhiḥ
Dative पितृभ्वै
pitṛbhvai
पितृभूभ्याम्
pitṛbhūbhyām
पितृभूभ्यः
pitṛbhūbhyaḥ
Ablative पितृभ्वाः
pitṛbhvāḥ
पितृभूभ्याम्
pitṛbhūbhyām
पितृभूभ्यः
pitṛbhūbhyaḥ
Genitive पितृभ्वाः
pitṛbhvāḥ
पितृभ्वोः
pitṛbhvoḥ
पितृभूणाम्
pitṛbhūṇām
Locative पितृभ्वाम्
pitṛbhvām
पितृभ्वोः
pitṛbhvoḥ
पितृभूषु
pitṛbhūṣu