Jump to content

पिच्छोरा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-European *(s)peys- (to blow to make noise). Cognate with Latin spīrō (I breathe), Middle High German vīsen, and possibly Old Church Slavonic пискати (piskati).[1]

Pronunciation

[edit]

Noun

[edit]

पिच्छोरा (picchorā) stemf

  1. (music) flute
    Synonyms: मुरली (muralī), वंशी (vaṃśī)

Declension

[edit]
Feminine ā-stem declension of पिच्छोरा
singular dual plural
nominative पिच्छोरा (picchorā) पिच्छोरे (picchore) पिच्छोराः (picchorāḥ)
vocative पिच्छोरे (picchore) पिच्छोरे (picchore) पिच्छोराः (picchorāḥ)
accusative पिच्छोराम् (picchorām) पिच्छोरे (picchore) पिच्छोराः (picchorāḥ)
instrumental पिच्छोरया (picchorayā)
पिच्छोरा¹ (picchorā¹)
पिच्छोराभ्याम् (picchorābhyām) पिच्छोराभिः (picchorābhiḥ)
dative पिच्छोरायै (picchorāyai) पिच्छोराभ्याम् (picchorābhyām) पिच्छोराभ्यः (picchorābhyaḥ)
ablative पिच्छोरायाः (picchorāyāḥ)
पिच्छोरायै² (picchorāyai²)
पिच्छोराभ्याम् (picchorābhyām) पिच्छोराभ्यः (picchorābhyaḥ)
genitive पिच्छोरायाः (picchorāyāḥ)
पिच्छोरायै² (picchorāyai²)
पिच्छोरयोः (picchorayoḥ) पिच्छोराणाम् (picchorāṇām)
locative पिच्छोरायाम् (picchorāyām) पिच्छोरयोः (picchorayoḥ) पिच्छोरासु (picchorāsu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]
  1. ^ Mallory, J. P., Adams, D. Q., editors (1997), “*peis-”, in Encyclopedia of Indo-European Culture, London, Chicago: Fitzroy Dearborn Publishers, page 72