पालङ्किका
Appearance
Sanskrit
[edit]Etymology
[edit]पालङ्क (pālaṅka) + -इका (-ikā).
Pronunciation
[edit]Noun
[edit]पालङ्किका • (pālaṅkikā) stem, f
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | पालङ्किका (pālaṅkikā) | पालङ्किके (pālaṅkike) | पालङ्किकाः (pālaṅkikāḥ) |
vocative | पालङ्किके (pālaṅkike) | पालङ्किके (pālaṅkike) | पालङ्किकाः (pālaṅkikāḥ) |
accusative | पालङ्किकाम् (pālaṅkikām) | पालङ्किके (pālaṅkike) | पालङ्किकाः (pālaṅkikāḥ) |
instrumental | पालङ्किकया (pālaṅkikayā) पालङ्किका¹ (pālaṅkikā¹) |
पालङ्किकाभ्याम् (pālaṅkikābhyām) | पालङ्किकाभिः (pālaṅkikābhiḥ) |
dative | पालङ्किकायै (pālaṅkikāyai) | पालङ्किकाभ्याम् (pālaṅkikābhyām) | पालङ्किकाभ्यः (pālaṅkikābhyaḥ) |
ablative | पालङ्किकायाः (pālaṅkikāyāḥ) पालङ्किकायै² (pālaṅkikāyai²) |
पालङ्किकाभ्याम् (pālaṅkikābhyām) | पालङ्किकाभ्यः (pālaṅkikābhyaḥ) |
genitive | पालङ्किकायाः (pālaṅkikāyāḥ) पालङ्किकायै² (pālaṅkikāyai²) |
पालङ्किकयोः (pālaṅkikayoḥ) | पालङ्किकानाम् (pālaṅkikānām) |
locative | पालङ्किकायाम् (pālaṅkikāyām) | पालङ्किकयोः (pālaṅkikayoḥ) | पालङ्किकासु (pālaṅkikāsu) |
- ¹Vedic
- ²Brāhmaṇas
References
[edit]- Monier Williams (1899) “पालङ्किका”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 623.