पाय्य
Appearance
Sanskrit
[edit]Pronunciation
[edit]Adjective
[edit]पाय्य • (pā́yya) stem
- to be drunk
- being drunk
- to be caused to drink [with accusative]
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | पाय्यः (pā́yyaḥ) | पाय्यौ (pā́yyau) पाय्या¹ (pā́yyā¹) |
पाय्याः (pā́yyāḥ) पाय्यासः¹ (pā́yyāsaḥ¹) |
vocative | पाय्य (pā́yya) | पाय्यौ (pā́yyau) पाय्या¹ (pā́yyā¹) |
पाय्याः (pā́yyāḥ) पाय्यासः¹ (pā́yyāsaḥ¹) |
accusative | पाय्यम् (pā́yyam) | पाय्यौ (pā́yyau) पाय्या¹ (pā́yyā¹) |
पाय्यान् (pā́yyān) |
instrumental | पाय्येन (pā́yyena) | पाय्याभ्याम् (pā́yyābhyām) | पाय्यैः (pā́yyaiḥ) पाय्येभिः¹ (pā́yyebhiḥ¹) |
dative | पाय्याय (pā́yyāya) | पाय्याभ्याम् (pā́yyābhyām) | पाय्येभ्यः (pā́yyebhyaḥ) |
ablative | पाय्यात् (pā́yyāt) | पाय्याभ्याम् (pā́yyābhyām) | पाय्येभ्यः (pā́yyebhyaḥ) |
genitive | पाय्यस्य (pā́yyasya) | पाय्ययोः (pā́yyayoḥ) | पाय्यानाम् (pā́yyānām) |
locative | पाय्ये (pā́yye) | पाय्ययोः (pā́yyayoḥ) | पाय्येषु (pā́yyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | पाय्या (pā́yyā) | पाय्ये (pā́yye) | पाय्याः (pā́yyāḥ) |
vocative | पाय्ये (pā́yye) | पाय्ये (pā́yye) | पाय्याः (pā́yyāḥ) |
accusative | पाय्याम् (pā́yyām) | पाय्ये (pā́yye) | पाय्याः (pā́yyāḥ) |
instrumental | पाय्यया (pā́yyayā) पाय्या¹ (pā́yyā¹) |
पाय्याभ्याम् (pā́yyābhyām) | पाय्याभिः (pā́yyābhiḥ) |
dative | पाय्यायै (pā́yyāyai) | पाय्याभ्याम् (pā́yyābhyām) | पाय्याभ्यः (pā́yyābhyaḥ) |
ablative | पाय्यायाः (pā́yyāyāḥ) पाय्यायै² (pā́yyāyai²) |
पाय्याभ्याम् (pā́yyābhyām) | पाय्याभ्यः (pā́yyābhyaḥ) |
genitive | पाय्यायाः (pā́yyāyāḥ) पाय्यायै² (pā́yyāyai²) |
पाय्ययोः (pā́yyayoḥ) | पाय्यानाम् (pā́yyānām) |
locative | पाय्यायाम् (pā́yyāyām) | पाय्ययोः (pā́yyayoḥ) | पाय्यासु (pā́yyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | पाय्यम् (pā́yyam) | पाय्ये (pā́yye) | पाय्यानि (pā́yyāni) पाय्या¹ (pā́yyā¹) |
vocative | पाय्य (pā́yya) | पाय्ये (pā́yye) | पाय्यानि (pā́yyāni) पाय्या¹ (pā́yyā¹) |
accusative | पाय्यम् (pā́yyam) | पाय्ये (pā́yye) | पाय्यानि (pā́yyāni) पाय्या¹ (pā́yyā¹) |
instrumental | पाय्येन (pā́yyena) | पाय्याभ्याम् (pā́yyābhyām) | पाय्यैः (pā́yyaiḥ) पाय्येभिः¹ (pā́yyebhiḥ¹) |
dative | पाय्याय (pā́yyāya) | पाय्याभ्याम् (pā́yyābhyām) | पाय्येभ्यः (pā́yyebhyaḥ) |
ablative | पाय्यात् (pā́yyāt) | पाय्याभ्याम् (pā́yyābhyām) | पाय्येभ्यः (pā́yyebhyaḥ) |
genitive | पाय्यस्य (pā́yyasya) | पाय्ययोः (pā́yyayoḥ) | पाय्यानाम् (pā́yyānām) |
locative | पाय्ये (pā́yye) | पाय्ययोः (pā́yyayoḥ) | पाय्येषु (pā́yyeṣu) |
- ¹Vedic