Jump to content

पाय्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Adjective

[edit]

पाय्य (pā́yya) stem

  1. to be drunk
  2. being drunk
  3. to be caused to drink [with accusative]

Declension

[edit]
Masculine a-stem declension of पाय्य
singular dual plural
nominative पाय्यः (pā́yyaḥ) पाय्यौ (pā́yyau)
पाय्या¹ (pā́yyā¹)
पाय्याः (pā́yyāḥ)
पाय्यासः¹ (pā́yyāsaḥ¹)
vocative पाय्य (pā́yya) पाय्यौ (pā́yyau)
पाय्या¹ (pā́yyā¹)
पाय्याः (pā́yyāḥ)
पाय्यासः¹ (pā́yyāsaḥ¹)
accusative पाय्यम् (pā́yyam) पाय्यौ (pā́yyau)
पाय्या¹ (pā́yyā¹)
पाय्यान् (pā́yyān)
instrumental पाय्येन (pā́yyena) पाय्याभ्याम् (pā́yyābhyām) पाय्यैः (pā́yyaiḥ)
पाय्येभिः¹ (pā́yyebhiḥ¹)
dative पाय्याय (pā́yyāya) पाय्याभ्याम् (pā́yyābhyām) पाय्येभ्यः (pā́yyebhyaḥ)
ablative पाय्यात् (pā́yyāt) पाय्याभ्याम् (pā́yyābhyām) पाय्येभ्यः (pā́yyebhyaḥ)
genitive पाय्यस्य (pā́yyasya) पाय्ययोः (pā́yyayoḥ) पाय्यानाम् (pā́yyānām)
locative पाय्ये (pā́yye) पाय्ययोः (pā́yyayoḥ) पाय्येषु (pā́yyeṣu)
  • ¹Vedic
Feminine ā-stem declension of पाय्या
singular dual plural
nominative पाय्या (pā́yyā) पाय्ये (pā́yye) पाय्याः (pā́yyāḥ)
vocative पाय्ये (pā́yye) पाय्ये (pā́yye) पाय्याः (pā́yyāḥ)
accusative पाय्याम् (pā́yyām) पाय्ये (pā́yye) पाय्याः (pā́yyāḥ)
instrumental पाय्यया (pā́yyayā)
पाय्या¹ (pā́yyā¹)
पाय्याभ्याम् (pā́yyābhyām) पाय्याभिः (pā́yyābhiḥ)
dative पाय्यायै (pā́yyāyai) पाय्याभ्याम् (pā́yyābhyām) पाय्याभ्यः (pā́yyābhyaḥ)
ablative पाय्यायाः (pā́yyāyāḥ)
पाय्यायै² (pā́yyāyai²)
पाय्याभ्याम् (pā́yyābhyām) पाय्याभ्यः (pā́yyābhyaḥ)
genitive पाय्यायाः (pā́yyāyāḥ)
पाय्यायै² (pā́yyāyai²)
पाय्ययोः (pā́yyayoḥ) पाय्यानाम् (pā́yyānām)
locative पाय्यायाम् (pā́yyāyām) पाय्ययोः (pā́yyayoḥ) पाय्यासु (pā́yyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पाय्य
singular dual plural
nominative पाय्यम् (pā́yyam) पाय्ये (pā́yye) पाय्यानि (pā́yyāni)
पाय्या¹ (pā́yyā¹)
vocative पाय्य (pā́yya) पाय्ये (pā́yye) पाय्यानि (pā́yyāni)
पाय्या¹ (pā́yyā¹)
accusative पाय्यम् (pā́yyam) पाय्ये (pā́yye) पाय्यानि (pā́yyāni)
पाय्या¹ (pā́yyā¹)
instrumental पाय्येन (pā́yyena) पाय्याभ्याम् (pā́yyābhyām) पाय्यैः (pā́yyaiḥ)
पाय्येभिः¹ (pā́yyebhiḥ¹)
dative पाय्याय (pā́yyāya) पाय्याभ्याम् (pā́yyābhyām) पाय्येभ्यः (pā́yyebhyaḥ)
ablative पाय्यात् (pā́yyāt) पाय्याभ्याम् (pā́yyābhyām) पाय्येभ्यः (pā́yyebhyaḥ)
genitive पाय्यस्य (pā́yyasya) पाय्ययोः (pā́yyayoḥ) पाय्यानाम् (pā́yyānām)
locative पाय्ये (pā́yye) पाय्ययोः (pā́yyayoḥ) पाय्येषु (pā́yyeṣu)
  • ¹Vedic