Jump to content

पानीय

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

पानीय n

  1. Devanagari script form of pānīya

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From पा (, to drink) +‎ -अनीय (-anīya).

    Pronunciation

    [edit]

    Adjective

    [edit]

    पानीय (pānīya) stem

    1. future passive participle of पा (): to be drunk; drinkable

    Declension

    [edit]
    Masculine a-stem declension of पानीय
    singular dual plural
    nominative पानीयः (pānīyaḥ) पानीयौ (pānīyau)
    पानीया¹ (pānīyā¹)
    पानीयाः (pānīyāḥ)
    पानीयासः¹ (pānīyāsaḥ¹)
    vocative पानीय (pānīya) पानीयौ (pānīyau)
    पानीया¹ (pānīyā¹)
    पानीयाः (pānīyāḥ)
    पानीयासः¹ (pānīyāsaḥ¹)
    accusative पानीयम् (pānīyam) पानीयौ (pānīyau)
    पानीया¹ (pānīyā¹)
    पानीयान् (pānīyān)
    instrumental पानीयेन (pānīyena) पानीयाभ्याम् (pānīyābhyām) पानीयैः (pānīyaiḥ)
    पानीयेभिः¹ (pānīyebhiḥ¹)
    dative पानीयाय (pānīyāya) पानीयाभ्याम् (pānīyābhyām) पानीयेभ्यः (pānīyebhyaḥ)
    ablative पानीयात् (pānīyāt) पानीयाभ्याम् (pānīyābhyām) पानीयेभ्यः (pānīyebhyaḥ)
    genitive पानीयस्य (pānīyasya) पानीययोः (pānīyayoḥ) पानीयानाम् (pānīyānām)
    locative पानीये (pānīye) पानीययोः (pānīyayoḥ) पानीयेषु (pānīyeṣu)
    • ¹Vedic
    Feminine ā-stem declension of पानीया
    singular dual plural
    nominative पानीया (pānīyā) पानीये (pānīye) पानीयाः (pānīyāḥ)
    vocative पानीये (pānīye) पानीये (pānīye) पानीयाः (pānīyāḥ)
    accusative पानीयाम् (pānīyām) पानीये (pānīye) पानीयाः (pānīyāḥ)
    instrumental पानीयया (pānīyayā)
    पानीया¹ (pānīyā¹)
    पानीयाभ्याम् (pānīyābhyām) पानीयाभिः (pānīyābhiḥ)
    dative पानीयायै (pānīyāyai) पानीयाभ्याम् (pānīyābhyām) पानीयाभ्यः (pānīyābhyaḥ)
    ablative पानीयायाः (pānīyāyāḥ)
    पानीयायै² (pānīyāyai²)
    पानीयाभ्याम् (pānīyābhyām) पानीयाभ्यः (pānīyābhyaḥ)
    genitive पानीयायाः (pānīyāyāḥ)
    पानीयायै² (pānīyāyai²)
    पानीययोः (pānīyayoḥ) पानीयानाम् (pānīyānām)
    locative पानीयायाम् (pānīyāyām) पानीययोः (pānīyayoḥ) पानीयासु (pānīyāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of पानीय
    singular dual plural
    nominative पानीयम् (pānīyam) पानीये (pānīye) पानीयानि (pānīyāni)
    पानीया¹ (pānīyā¹)
    vocative पानीय (pānīya) पानीये (pānīye) पानीयानि (pānīyāni)
    पानीया¹ (pānīyā¹)
    accusative पानीयम् (pānīyam) पानीये (pānīye) पानीयानि (pānīyāni)
    पानीया¹ (pānīyā¹)
    instrumental पानीयेन (pānīyena) पानीयाभ्याम् (pānīyābhyām) पानीयैः (pānīyaiḥ)
    पानीयेभिः¹ (pānīyebhiḥ¹)
    dative पानीयाय (pānīyāya) पानीयाभ्याम् (pānīyābhyām) पानीयेभ्यः (pānīyebhyaḥ)
    ablative पानीयात् (pānīyāt) पानीयाभ्याम् (pānīyābhyām) पानीयेभ्यः (pānīyebhyaḥ)
    genitive पानीयस्य (pānīyasya) पानीययोः (pānīyayoḥ) पानीयानाम् (pānīyānām)
    locative पानीये (pānīye) पानीययोः (pānīyayoḥ) पानीयेषु (pānīyeṣu)
    • ¹Vedic

    Noun

    [edit]

    पानीय (pānīya) stemn

    1. water
      Synonyms: see Thesaurus:जल
    2. drink, beverage

    Declension

    [edit]
    Neuter a-stem declension of पानीय
    singular dual plural
    nominative पानीयम् (pānīyam) पानीये (pānīye) पानीयानि (pānīyāni)
    पानीया¹ (pānīyā¹)
    vocative पानीय (pānīya) पानीये (pānīye) पानीयानि (pānīyāni)
    पानीया¹ (pānīyā¹)
    accusative पानीयम् (pānīyam) पानीये (pānīye) पानीयानि (pānīyāni)
    पानीया¹ (pānīyā¹)
    instrumental पानीयेन (pānīyena) पानीयाभ्याम् (pānīyābhyām) पानीयैः (pānīyaiḥ)
    पानीयेभिः¹ (pānīyebhiḥ¹)
    dative पानीयाय (pānīyāya) पानीयाभ्याम् (pānīyābhyām) पानीयेभ्यः (pānīyebhyaḥ)
    ablative पानीयात् (pānīyāt) पानीयाभ्याम् (pānīyābhyām) पानीयेभ्यः (pānīyebhyaḥ)
    genitive पानीयस्य (pānīyasya) पानीययोः (pānīyayoḥ) पानीयानाम् (pānīyānām)
    locative पानीये (pānīye) पानीययोः (pānīyayoḥ) पानीयेषु (pānīyeṣu)
    • ¹Vedic

    Descendants

    [edit]
    • Prakrit: 𑀧𑀸𑀡𑀻𑀅 (pāṇīa) (see there for further descendants)

    References

    [edit]