Jump to content

पादत्र

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit पादत्र (pādatra).

Pronunciation

[edit]
  • (Delhi) IPA(key): /pɑː.d̪ət̪.ɾᵊ/, [päː.d̪ɐt̪.ɾᵊ]

Noun

[edit]

पादत्र (pādatram

  1. (formal) shoe
    Synonyms: जूता (jūtā), पादत्राण (pādatrāṇ)

Declension

[edit]

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

पादत्र (pādatra) stemm or n

  1. Alternative spelling of पादत्राण (pādatrāṇa)

Declension

[edit]
Masculine a-stem declension of पादत्र
singular dual plural
nominative पादत्रः (pādatraḥ) पादत्रौ (pādatrau)
पादत्रा¹ (pādatrā¹)
पादत्राः (pādatrāḥ)
पादत्रासः¹ (pādatrāsaḥ¹)
vocative पादत्र (pādatra) पादत्रौ (pādatrau)
पादत्रा¹ (pādatrā¹)
पादत्राः (pādatrāḥ)
पादत्रासः¹ (pādatrāsaḥ¹)
accusative पादत्रम् (pādatram) पादत्रौ (pādatrau)
पादत्रा¹ (pādatrā¹)
पादत्रान् (pādatrān)
instrumental पादत्रेण (pādatreṇa) पादत्राभ्याम् (pādatrābhyām) पादत्रैः (pādatraiḥ)
पादत्रेभिः¹ (pādatrebhiḥ¹)
dative पादत्राय (pādatrāya) पादत्राभ्याम् (pādatrābhyām) पादत्रेभ्यः (pādatrebhyaḥ)
ablative पादत्रात् (pādatrāt) पादत्राभ्याम् (pādatrābhyām) पादत्रेभ्यः (pādatrebhyaḥ)
genitive पादत्रस्य (pādatrasya) पादत्रयोः (pādatrayoḥ) पादत्राणाम् (pādatrāṇām)
locative पादत्रे (pādatre) पादत्रयोः (pādatrayoḥ) पादत्रेषु (pādatreṣu)
  • ¹Vedic
Neuter a-stem declension of पादत्र
singular dual plural
nominative पादत्रम् (pādatram) पादत्रे (pādatre) पादत्राणि (pādatrāṇi)
पादत्रा¹ (pādatrā¹)
vocative पादत्र (pādatra) पादत्रे (pādatre) पादत्राणि (pādatrāṇi)
पादत्रा¹ (pādatrā¹)
accusative पादत्रम् (pādatram) पादत्रे (pādatre) पादत्राणि (pādatrāṇi)
पादत्रा¹ (pādatrā¹)
instrumental पादत्रेण (pādatreṇa) पादत्राभ्याम् (pādatrābhyām) पादत्रैः (pādatraiḥ)
पादत्रेभिः¹ (pādatrebhiḥ¹)
dative पादत्राय (pādatrāya) पादत्राभ्याम् (pādatrābhyām) पादत्रेभ्यः (pādatrebhyaḥ)
ablative पादत्रात् (pādatrāt) पादत्राभ्याम् (pādatrābhyām) पादत्रेभ्यः (pādatrebhyaḥ)
genitive पादत्रस्य (pādatrasya) पादत्रयोः (pādatrayoḥ) पादत्राणाम् (pādatrāṇām)
locative पादत्रे (pādatre) पादत्रयोः (pādatrayoḥ) पादत्रेषु (pādatreṣu)
  • ¹Vedic

References

[edit]