Jump to content

पश्चात्ताप

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

पश्चात् (paścāt, after) +‎ ताप (tāpa, heat, pain).

Pronunciation

[edit]
  • (Vedic) IPA(key): /pɐɕ.t͡ɕɑːt.tɑː.pɐ/, [pɐɕ.t͡ɕɑːt̚.tɑː.pɐ]
  • (Classical Sanskrit) IPA(key): /pɐɕ.t͡ɕɑːt̪.t̪ɑː.pɐ/, [pɐɕ.t͡ɕɑːt̪̚.t̪ɑː.pɐ]

Noun

[edit]

पश्चात्ताप (paścāttāpa) stemm

  1. "after-pain", sorrow, regret, repentance
  2. (drama) repentance at something rejected or omitted from want of judgment

Declension

[edit]
Masculine a-stem declension of पश्चात्ताप
singular dual plural
nominative पश्चात्तापः (paścāttāpaḥ) पश्चात्तापौ (paścāttāpau)
पश्चात्तापा¹ (paścāttāpā¹)
पश्चात्तापाः (paścāttāpāḥ)
पश्चात्तापासः¹ (paścāttāpāsaḥ¹)
vocative पश्चात्ताप (paścāttāpa) पश्चात्तापौ (paścāttāpau)
पश्चात्तापा¹ (paścāttāpā¹)
पश्चात्तापाः (paścāttāpāḥ)
पश्चात्तापासः¹ (paścāttāpāsaḥ¹)
accusative पश्चात्तापम् (paścāttāpam) पश्चात्तापौ (paścāttāpau)
पश्चात्तापा¹ (paścāttāpā¹)
पश्चात्तापान् (paścāttāpān)
instrumental पश्चात्तापेन (paścāttāpena) पश्चात्तापाभ्याम् (paścāttāpābhyām) पश्चात्तापैः (paścāttāpaiḥ)
पश्चात्तापेभिः¹ (paścāttāpebhiḥ¹)
dative पश्चात्तापाय (paścāttāpāya) पश्चात्तापाभ्याम् (paścāttāpābhyām) पश्चात्तापेभ्यः (paścāttāpebhyaḥ)
ablative पश्चात्तापात् (paścāttāpāt) पश्चात्तापाभ्याम् (paścāttāpābhyām) पश्चात्तापेभ्यः (paścāttāpebhyaḥ)
genitive पश्चात्तापस्य (paścāttāpasya) पश्चात्तापयोः (paścāttāpayoḥ) पश्चात्तापानाम् (paścāttāpānām)
locative पश्चात्तापे (paścāttāpe) पश्चात्तापयोः (paścāttāpayoḥ) पश्चात्तापेषु (paścāttāpeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]