Jump to content

पत्त्रक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

पत्त्र (pattra) +‎ -क (-ka).

Pronunciation

[edit]

Noun

[edit]

पत्त्रक (pattraka) stemm

  1. a leaf

Declension

[edit]
Masculine a-stem declension of पत्त्रक
singular dual plural
nominative पत्त्रकः (pattrakaḥ) पत्त्रकौ (pattrakau)
पत्त्रका¹ (pattrakā¹)
पत्त्रकाः (pattrakāḥ)
पत्त्रकासः¹ (pattrakāsaḥ¹)
vocative पत्त्रक (pattraka) पत्त्रकौ (pattrakau)
पत्त्रका¹ (pattrakā¹)
पत्त्रकाः (pattrakāḥ)
पत्त्रकासः¹ (pattrakāsaḥ¹)
accusative पत्त्रकम् (pattrakam) पत्त्रकौ (pattrakau)
पत्त्रका¹ (pattrakā¹)
पत्त्रकान् (pattrakān)
instrumental पत्त्रकेण (pattrakeṇa) पत्त्रकाभ्याम् (pattrakābhyām) पत्त्रकैः (pattrakaiḥ)
पत्त्रकेभिः¹ (pattrakebhiḥ¹)
dative पत्त्रकाय (pattrakāya) पत्त्रकाभ्याम् (pattrakābhyām) पत्त्रकेभ्यः (pattrakebhyaḥ)
ablative पत्त्रकात् (pattrakāt) पत्त्रकाभ्याम् (pattrakābhyām) पत्त्रकेभ्यः (pattrakebhyaḥ)
genitive पत्त्रकस्य (pattrakasya) पत्त्रकयोः (pattrakayoḥ) पत्त्रकाणाम् (pattrakāṇām)
locative पत्त्रके (pattrake) पत्त्रकयोः (pattrakayoḥ) पत्त्रकेषु (pattrakeṣu)
  • ¹Vedic

References

[edit]