Jump to content

पट्टन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Borrowed from Dravidian; compare Malayalam പട്ടി (paṭṭi), Tamil பட்டி (paṭṭi), Kota (India) பட்ய் (paṭy), Kannada ಪಟ್ಟ (paṭṭa), Telugu ఉనికిపట్టు (unikipaṭṭu).

Pronunciation

[edit]

Noun

[edit]

पट्टन (paṭṭana) stemm

  1. city, town

Declension

[edit]
Masculine a-stem declension of पट्टन
singular dual plural
nominative पट्टनः (paṭṭanaḥ) पट्टनौ (paṭṭanau)
पट्टना¹ (paṭṭanā¹)
पट्टनाः (paṭṭanāḥ)
पट्टनासः¹ (paṭṭanāsaḥ¹)
vocative पट्टन (paṭṭana) पट्टनौ (paṭṭanau)
पट्टना¹ (paṭṭanā¹)
पट्टनाः (paṭṭanāḥ)
पट्टनासः¹ (paṭṭanāsaḥ¹)
accusative पट्टनम् (paṭṭanam) पट्टनौ (paṭṭanau)
पट्टना¹ (paṭṭanā¹)
पट्टनान् (paṭṭanān)
instrumental पट्टनेन (paṭṭanena) पट्टनाभ्याम् (paṭṭanābhyām) पट्टनैः (paṭṭanaiḥ)
पट्टनेभिः¹ (paṭṭanebhiḥ¹)
dative पट्टनाय (paṭṭanāya) पट्टनाभ्याम् (paṭṭanābhyām) पट्टनेभ्यः (paṭṭanebhyaḥ)
ablative पट्टनात् (paṭṭanāt) पट्टनाभ्याम् (paṭṭanābhyām) पट्टनेभ्यः (paṭṭanebhyaḥ)
genitive पट्टनस्य (paṭṭanasya) पट्टनयोः (paṭṭanayoḥ) पट्टनानाम् (paṭṭanānām)
locative पट्टने (paṭṭane) पट्टनयोः (paṭṭanayoḥ) पट्टनेषु (paṭṭaneṣu)
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]
  • Apte, Macdonell (2022) “पट्टन”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]