Jump to content

पञ्चसायक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Bahuvrīhi compound of पञ्च (pañca) +‎ सायक (sāyaka, arrow).

Pronunciation

[edit]

Proper noun

[edit]

पञ्चसायक (pañcasāyaka) stemm

  1. (Hinduism) "having five arrows", an epithet of Kāma (the Hindu god of love)
    • Śivatāṇḍavastotra 7:
      करालभालपट्टिकाधगद्धगद्धगज्ज्वलद्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके
      धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्त्रकप्रकल्पनैकशिल्पिनि त्रिलोचने रतिर् मम ॥
      karālabhālapaṭṭikādhagaddhagaddhagajjvaladdhanañjayāhutīkṛtapracaṇḍapañcasāyake.
      dharādharendranandinīkucāgracitrapattrakaprakalpanaikaśilpini trilocane ratir mama.
      My attachment is in the three-eyed one, the one artist of creation with Parvati's nipple as his canvass, the blazing fire from the terrible forehead of whom had violently burned Kāma.

Declension

[edit]
Masculine a-stem declension of पञ्चसायक
singular dual plural
nominative पञ्चसायकः (pañcasāyakaḥ) पञ्चसायकौ (pañcasāyakau)
पञ्चसायका¹ (pañcasāyakā¹)
पञ्चसायकाः (pañcasāyakāḥ)
पञ्चसायकासः¹ (pañcasāyakāsaḥ¹)
vocative पञ्चसायक (pañcasāyaka) पञ्चसायकौ (pañcasāyakau)
पञ्चसायका¹ (pañcasāyakā¹)
पञ्चसायकाः (pañcasāyakāḥ)
पञ्चसायकासः¹ (pañcasāyakāsaḥ¹)
accusative पञ्चसायकम् (pañcasāyakam) पञ्चसायकौ (pañcasāyakau)
पञ्चसायका¹ (pañcasāyakā¹)
पञ्चसायकान् (pañcasāyakān)
instrumental पञ्चसायकेन (pañcasāyakena) पञ्चसायकाभ्याम् (pañcasāyakābhyām) पञ्चसायकैः (pañcasāyakaiḥ)
पञ्चसायकेभिः¹ (pañcasāyakebhiḥ¹)
dative पञ्चसायकाय (pañcasāyakāya) पञ्चसायकाभ्याम् (pañcasāyakābhyām) पञ्चसायकेभ्यः (pañcasāyakebhyaḥ)
ablative पञ्चसायकात् (pañcasāyakāt) पञ्चसायकाभ्याम् (pañcasāyakābhyām) पञ्चसायकेभ्यः (pañcasāyakebhyaḥ)
genitive पञ्चसायकस्य (pañcasāyakasya) पञ्चसायकयोः (pañcasāyakayoḥ) पञ्चसायकानाम् (pañcasāyakānām)
locative पञ्चसायके (pañcasāyake) पञ्चसायकयोः (pañcasāyakayoḥ) पञ्चसायकेषु (pañcasāyakeṣu)
  • ¹Vedic