Jump to content

पक्तृ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *pékʷ-tōr (one who cooks), from the root *pekʷ- (to cook). Cognate with Ancient Greek πέπτρια (péptria, female baker), Latin coctor (cook).

Pronunciation

[edit]

Noun

[edit]

पक्तृ (paktṛ́) stemm (feminine पक्त्री)

  1. one who cooks; a cook
    • c. 1200 BCE – 1000 BCE, Atharvaveda 12.3.48:
      अनूनं पात्रं निहितं न एतत् पक्तारं पक्वः पुनर् आ विशाति ॥
      anūnaṃ pātraṃ nihitaṃ na etat paktāraṃ pakvaḥ punar ā viśāti.
      We have laid down this vessel in perfection: the cooked food shall re-enter him who cooked it.

Declension

[edit]
Masculine ṛ-stem declension of पक्तृ
singular dual plural
nominative पक्ता (paktā́) पक्तारौ (paktā́rau)
पक्तारा¹ (paktā́rā¹)
पक्तारः (paktā́raḥ)
vocative पक्तः (páktaḥ) पक्तारौ (páktārau)
पक्तारा¹ (páktārā¹)
पक्तारः (páktāraḥ)
accusative पक्तारम् (paktā́ram) पक्तारौ (paktā́rau)
पक्तारा¹ (paktā́rā¹)
पक्तॄन् (paktṝ́n)
instrumental पक्त्रा (paktrā́) पक्तृभ्याम् (paktṛ́bhyām) पक्तृभिः (paktṛ́bhiḥ)
dative पक्त्रे (paktré) पक्तृभ्याम् (paktṛ́bhyām) पक्तृभ्यः (paktṛ́bhyaḥ)
ablative पक्तुः (paktúḥ) पक्तृभ्याम् (paktṛ́bhyām) पक्तृभ्यः (paktṛ́bhyaḥ)
genitive पक्तुः (paktúḥ) पक्त्रोः (paktróḥ) पक्तॄणाम् (paktṝṇā́m)
locative पक्तरि (paktári) पक्त्रोः (paktróḥ) पक्तृषु (paktṛ́ṣu)
  • ¹Vedic

Adjective

[edit]

पक्तृ (paktṛ́) stem

  1. inducing cooking
  2. digestive, promoting digestion
  3. ripening

Declension

[edit]
Masculine ṛ-stem declension of पक्तृ
singular dual plural
nominative पक्ता (paktā) पक्तारौ (paktārau)
पक्तारा¹ (paktārā¹)
पक्तारः (paktāraḥ)
vocative पक्तः (paktaḥ) पक्तारौ (paktārau)
पक्तारा¹ (paktārā¹)
पक्तारः (paktāraḥ)
accusative पक्तारम् (paktāram) पक्तारौ (paktārau)
पक्तारा¹ (paktārā¹)
पक्तॄन् (paktṝn)
instrumental पक्त्रा (paktrā) पक्तृभ्याम् (paktṛbhyām) पक्तृभिः (paktṛbhiḥ)
dative पक्त्रे (paktre) पक्तृभ्याम् (paktṛbhyām) पक्तृभ्यः (paktṛbhyaḥ)
ablative पक्तुः (paktuḥ) पक्तृभ्याम् (paktṛbhyām) पक्तृभ्यः (paktṛbhyaḥ)
genitive पक्तुः (paktuḥ) पक्त्रोः (paktroḥ) पक्तॄणाम् (paktṝṇām)
locative पक्तरि (paktari) पक्त्रोः (paktroḥ) पक्तृषु (paktṛṣu)
  • ¹Vedic
Feminine ī-stem declension of पक्त्री
singular dual plural
nominative पक्त्री (paktrī) पक्त्र्यौ (paktryau)
पक्त्री¹ (paktrī¹)
पक्त्र्यः (paktryaḥ)
पक्त्रीः¹ (paktrīḥ¹)
vocative पक्त्रि (paktri) पक्त्र्यौ (paktryau)
पक्त्री¹ (paktrī¹)
पक्त्र्यः (paktryaḥ)
पक्त्रीः¹ (paktrīḥ¹)
accusative पक्त्रीम् (paktrīm) पक्त्र्यौ (paktryau)
पक्त्री¹ (paktrī¹)
पक्त्रीः (paktrīḥ)
instrumental पक्त्र्या (paktryā) पक्त्रीभ्याम् (paktrībhyām) पक्त्रीभिः (paktrībhiḥ)
dative पक्त्र्यै (paktryai) पक्त्रीभ्याम् (paktrībhyām) पक्त्रीभ्यः (paktrībhyaḥ)
ablative पक्त्र्याः (paktryāḥ)
पक्त्र्यै² (paktryai²)
पक्त्रीभ्याम् (paktrībhyām) पक्त्रीभ्यः (paktrībhyaḥ)
genitive पक्त्र्याः (paktryāḥ)
पक्त्र्यै² (paktryai²)
पक्त्र्योः (paktryoḥ) पक्त्रीणाम् (paktrīṇām)
locative पक्त्र्याम् (paktryām) पक्त्र्योः (paktryoḥ) पक्त्रीषु (paktrīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ṛ-stem declension of पक्तृ
singular dual plural
nominative पक्तृ (paktṛ) पक्तृणी (paktṛṇī) पक्तॄणि (paktṝṇi)
vocative पक्तृ (paktṛ)
पक्तः (paktaḥ)
पक्तृणी (paktṛṇī) पक्तॄणि (paktṝṇi)
accusative पक्तृ (paktṛ) पक्तृणी (paktṛṇī) पक्तॄणि (paktṝṇi)
instrumental पक्तृणा (paktṛṇā) पक्तृभ्याम् (paktṛbhyām) पक्तृभिः (paktṛbhiḥ)
dative पक्तृणे (paktṛṇe) पक्तृभ्याम् (paktṛbhyām) पक्तृभ्यः (paktṛbhyaḥ)
ablative पक्तृणः (paktṛṇaḥ) पक्तृभ्याम् (paktṛbhyām) पक्तृभ्यः (paktṛbhyaḥ)
genitive पक्तृणः (paktṛṇaḥ) पक्तृणोः (paktṛṇoḥ) पक्तॄणाम् (paktṝṇām)
locative पक्तृणि (paktṛṇi) पक्तृणोः (paktṛṇoḥ) पक्तृषु (paktṛṣu)
[edit]

Descendants

[edit]
  • Hindi: पक्ता (paktā) (learned)

Further reading

[edit]