Jump to content

निशित

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit निशित (niśita).

Pronunciation

[edit]
  • (Delhi) IPA(key): /nɪ.ʃɪt̪/

Adjective

[edit]

निशित (niśit) (indeclinable)

  1. sharp, sharpened
    Synonym: पैना (painā)
    • 2020, Acharya Chatursen, वयं रक्षाम [vayaṃ rakṣāma]‎[1], Diamond Pocket Books, →ISBN:
      बरछों और भालों का भी प्रयोग हुआ। निशित बाण चलाए गए।
      barchõ aur bhālõ kā bhī prayog huā. niśit bāṇ calāe gae.
      Lances and spears were also used. Sharpened arrows were fired.

Proper noun

[edit]

निशित (niśitm (feminine निशिता)

  1. a male given name, Nishit, from Sanskrit

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Alternative forms

[edit]

Etymology

[edit]

From नि- (ni-) +‎ शित (śita).

Pronunciation

[edit]

Adjective

[edit]

निशित (níśita) stem

  1. sharpened, sharp
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.110.10:
      मुमोच निशितान् बाणान् राघवाय दशाननः ।
      सो ऽति विद्धो बलवता दशग्रीवेण राघवः ॥
      mumoca niśitān bāṇān rāghavāya daśānanaḥ.
      so ʼti viddho balavatā daśagrīveṇa rāghavaḥ.
      The mighty Rāvaṇa, the ten-faced one, launched sharp arrows at Rāma, who got much wounded by them.
  2. stimulated, excited, eager for (with locative case)
  3. ready, prepared
    Synonym: उद्यत (udyata)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.171.4:
      अस्माद् अहं तविषाद् ईषमाण इन्द्राद् भिया मरुतो रेजमानः ।
      युष्मभ्यं हव्या निशितान्य् आसन् तान्य् आरे चकृमा मृळता नः ॥
      asmād ahaṃ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ.
      yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛḷatā naḥ.
      • Translation by Ralph T. H. Griffith
        I fled in terrror from this mighty Indra, my body trembling in alarm, O Maruts.
        Oblations meant for you had been made ready; these have we set aside: for this forgive us.

Declension

[edit]
Masculine a-stem declension of निशित
singular dual plural
nominative निशितः (níśitaḥ) निशितौ (níśitau)
निशिता¹ (níśitā¹)
निशिताः (níśitāḥ)
निशितासः¹ (níśitāsaḥ¹)
vocative निशित (níśita) निशितौ (níśitau)
निशिता¹ (níśitā¹)
निशिताः (níśitāḥ)
निशितासः¹ (níśitāsaḥ¹)
accusative निशितम् (níśitam) निशितौ (níśitau)
निशिता¹ (níśitā¹)
निशितान् (níśitān)
instrumental निशितेन (níśitena) निशिताभ्याम् (níśitābhyām) निशितैः (níśitaiḥ)
निशितेभिः¹ (níśitebhiḥ¹)
dative निशिताय (níśitāya) निशिताभ्याम् (níśitābhyām) निशितेभ्यः (níśitebhyaḥ)
ablative निशितात् (níśitāt) निशिताभ्याम् (níśitābhyām) निशितेभ्यः (níśitebhyaḥ)
genitive निशितस्य (níśitasya) निशितयोः (níśitayoḥ) निशितानाम् (níśitānām)
locative निशिते (níśite) निशितयोः (níśitayoḥ) निशितेषु (níśiteṣu)
  • ¹Vedic
Feminine ā-stem declension of निशिता
singular dual plural
nominative निशिता (níśitā) निशिते (níśite) निशिताः (níśitāḥ)
vocative निशिते (níśite) निशिते (níśite) निशिताः (níśitāḥ)
accusative निशिताम् (níśitām) निशिते (níśite) निशिताः (níśitāḥ)
instrumental निशितया (níśitayā)
निशिता¹ (níśitā¹)
निशिताभ्याम् (níśitābhyām) निशिताभिः (níśitābhiḥ)
dative निशितायै (níśitāyai) निशिताभ्याम् (níśitābhyām) निशिताभ्यः (níśitābhyaḥ)
ablative निशितायाः (níśitāyāḥ)
निशितायै² (níśitāyai²)
निशिताभ्याम् (níśitābhyām) निशिताभ्यः (níśitābhyaḥ)
genitive निशितायाः (níśitāyāḥ)
निशितायै² (níśitāyai²)
निशितयोः (níśitayoḥ) निशितानाम् (níśitānām)
locative निशितायाम् (níśitāyām) निशितयोः (níśitayoḥ) निशितासु (níśitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निशित
singular dual plural
nominative निशितम् (níśitam) निशिते (níśite) निशितानि (níśitāni)
निशिता¹ (níśitā¹)
vocative निशित (níśita) निशिते (níśite) निशितानि (níśitāni)
निशिता¹ (níśitā¹)
accusative निशितम् (níśitam) निशिते (níśite) निशितानि (níśitāni)
निशिता¹ (níśitā¹)
instrumental निशितेन (níśitena) निशिताभ्याम् (níśitābhyām) निशितैः (níśitaiḥ)
निशितेभिः¹ (níśitebhiḥ¹)
dative निशिताय (níśitāya) निशिताभ्याम् (níśitābhyām) निशितेभ्यः (níśitebhyaḥ)
ablative निशितात् (níśitāt) निशिताभ्याम् (níśitābhyām) निशितेभ्यः (níśitebhyaḥ)
genitive निशितस्य (níśitasya) निशितयोः (níśitayoḥ) निशितानाम् (níśitānām)
locative निशिते (níśite) निशितयोः (níśitayoḥ) निशितेषु (níśiteṣu)
  • ¹Vedic

Descendants

[edit]
  • Punjabi: nisita
  • Prakrit: 𑀡𑀺𑀲𑀺𑀅 (ṇisia)

References

[edit]