Jump to content

निरानन्द

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From निस्- (nis-) +‎ आनन्द (ānanda).

Pronunciation

[edit]

Adjective

[edit]

निरानन्द (nirānanda) stem

  1. cheerless, joyless, melancholy, unhappy, sad
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.47.10:
      सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना ।
      भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका ॥
      sā nūnaṃ nagarī dīnā dṛṣṭvāsmān rāghavaṃ vinā.
      bhaviṣyati nirānandā sastrībālavayoʼdhikā.
      She, the miserable city [Ayodhya] with women, children and the aged ones, on seeing us without Rāma, would become joyless.

Declension

[edit]
Masculine a-stem declension of निरानन्द
singular dual plural
nominative निरानन्दः (nirānandaḥ) निरानन्दौ (nirānandau)
निरानन्दा¹ (nirānandā¹)
निरानन्दाः (nirānandāḥ)
निरानन्दासः¹ (nirānandāsaḥ¹)
vocative निरानन्द (nirānanda) निरानन्दौ (nirānandau)
निरानन्दा¹ (nirānandā¹)
निरानन्दाः (nirānandāḥ)
निरानन्दासः¹ (nirānandāsaḥ¹)
accusative निरानन्दम् (nirānandam) निरानन्दौ (nirānandau)
निरानन्दा¹ (nirānandā¹)
निरानन्दान् (nirānandān)
instrumental निरानन्देन (nirānandena) निरानन्दाभ्याम् (nirānandābhyām) निरानन्दैः (nirānandaiḥ)
निरानन्देभिः¹ (nirānandebhiḥ¹)
dative निरानन्दाय (nirānandāya) निरानन्दाभ्याम् (nirānandābhyām) निरानन्देभ्यः (nirānandebhyaḥ)
ablative निरानन्दात् (nirānandāt) निरानन्दाभ्याम् (nirānandābhyām) निरानन्देभ्यः (nirānandebhyaḥ)
genitive निरानन्दस्य (nirānandasya) निरानन्दयोः (nirānandayoḥ) निरानन्दानाम् (nirānandānām)
locative निरानन्दे (nirānande) निरानन्दयोः (nirānandayoḥ) निरानन्देषु (nirānandeṣu)
  • ¹Vedic
Feminine ā-stem declension of निरानन्दा
singular dual plural
nominative निरानन्दा (nirānandā) निरानन्दे (nirānande) निरानन्दाः (nirānandāḥ)
vocative निरानन्दे (nirānande) निरानन्दे (nirānande) निरानन्दाः (nirānandāḥ)
accusative निरानन्दाम् (nirānandām) निरानन्दे (nirānande) निरानन्दाः (nirānandāḥ)
instrumental निरानन्दया (nirānandayā)
निरानन्दा¹ (nirānandā¹)
निरानन्दाभ्याम् (nirānandābhyām) निरानन्दाभिः (nirānandābhiḥ)
dative निरानन्दायै (nirānandāyai) निरानन्दाभ्याम् (nirānandābhyām) निरानन्दाभ्यः (nirānandābhyaḥ)
ablative निरानन्दायाः (nirānandāyāḥ)
निरानन्दायै² (nirānandāyai²)
निरानन्दाभ्याम् (nirānandābhyām) निरानन्दाभ्यः (nirānandābhyaḥ)
genitive निरानन्दायाः (nirānandāyāḥ)
निरानन्दायै² (nirānandāyai²)
निरानन्दयोः (nirānandayoḥ) निरानन्दानाम् (nirānandānām)
locative निरानन्दायाम् (nirānandāyām) निरानन्दयोः (nirānandayoḥ) निरानन्दासु (nirānandāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निरानन्द
singular dual plural
nominative निरानन्दम् (nirānandam) निरानन्दे (nirānande) निरानन्दानि (nirānandāni)
निरानन्दा¹ (nirānandā¹)
vocative निरानन्द (nirānanda) निरानन्दे (nirānande) निरानन्दानि (nirānandāni)
निरानन्दा¹ (nirānandā¹)
accusative निरानन्दम् (nirānandam) निरानन्दे (nirānande) निरानन्दानि (nirānandāni)
निरानन्दा¹ (nirānandā¹)
instrumental निरानन्देन (nirānandena) निरानन्दाभ्याम् (nirānandābhyām) निरानन्दैः (nirānandaiḥ)
निरानन्देभिः¹ (nirānandebhiḥ¹)
dative निरानन्दाय (nirānandāya) निरानन्दाभ्याम् (nirānandābhyām) निरानन्देभ्यः (nirānandebhyaḥ)
ablative निरानन्दात् (nirānandāt) निरानन्दाभ्याम् (nirānandābhyām) निरानन्देभ्यः (nirānandebhyaḥ)
genitive निरानन्दस्य (nirānandasya) निरानन्दयोः (nirānandayoḥ) निरानन्दानाम् (nirānandānām)
locative निरानन्दे (nirānande) निरानन्दयोः (nirānandayoḥ) निरानन्देषु (nirānandeṣu)
  • ¹Vedic

References

[edit]