Jump to content

निन्दित

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /nɪn.d̪ɪt̪/, [nɪ̃n̪.d̪ɪt̪]

Adjective

[edit]

निन्दित (nindit) (indeclinable)

  1. alternative spelling of निंदित (nindit)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root निन्द् (nind, to blame, censor, abuse, criticise, find faults) +‎ -इत (-ita).

Pronunciation

[edit]

Participle

[edit]

निन्दित (ninditá)

  1. past participle of निन्दति (níndati)

Adjective

[edit]

निन्दित (ninditá) stem

  1. blamed, censured, criticised, reproached, abused, defamed, low, despised, prohibited, forbidden

Declension

[edit]
Masculine a-stem declension of निन्दित
singular dual plural
nominative निन्दितः (ninditáḥ) निन्दितौ (ninditaú)
निन्दिता¹ (ninditā́¹)
निन्दिताः (ninditā́ḥ)
निन्दितासः¹ (ninditā́saḥ¹)
vocative निन्दित (níndita) निन्दितौ (nínditau)
निन्दिता¹ (nínditā¹)
निन्दिताः (nínditāḥ)
निन्दितासः¹ (nínditāsaḥ¹)
accusative निन्दितम् (ninditám) निन्दितौ (ninditaú)
निन्दिता¹ (ninditā́¹)
निन्दितान् (ninditā́n)
instrumental निन्दितेन (ninditéna) निन्दिताभ्याम् (ninditā́bhyām) निन्दितैः (ninditaíḥ)
निन्दितेभिः¹ (ninditébhiḥ¹)
dative निन्दिताय (ninditā́ya) निन्दिताभ्याम् (ninditā́bhyām) निन्दितेभ्यः (ninditébhyaḥ)
ablative निन्दितात् (ninditā́t) निन्दिताभ्याम् (ninditā́bhyām) निन्दितेभ्यः (ninditébhyaḥ)
genitive निन्दितस्य (ninditásya) निन्दितयोः (ninditáyoḥ) निन्दितानाम् (ninditā́nām)
locative निन्दिते (nindité) निन्दितयोः (ninditáyoḥ) निन्दितेषु (ninditéṣu)
  • ¹Vedic
Feminine ā-stem declension of निन्दिता
singular dual plural
nominative निन्दिता (ninditā́) निन्दिते (nindité) निन्दिताः (ninditā́ḥ)
vocative निन्दिते (níndite) निन्दिते (níndite) निन्दिताः (nínditāḥ)
accusative निन्दिताम् (ninditā́m) निन्दिते (nindité) निन्दिताः (ninditā́ḥ)
instrumental निन्दितया (ninditáyā)
निन्दिता¹ (ninditā́¹)
निन्दिताभ्याम् (ninditā́bhyām) निन्दिताभिः (ninditā́bhiḥ)
dative निन्दितायै (ninditā́yai) निन्दिताभ्याम् (ninditā́bhyām) निन्दिताभ्यः (ninditā́bhyaḥ)
ablative निन्दितायाः (ninditā́yāḥ)
निन्दितायै² (ninditā́yai²)
निन्दिताभ्याम् (ninditā́bhyām) निन्दिताभ्यः (ninditā́bhyaḥ)
genitive निन्दितायाः (ninditā́yāḥ)
निन्दितायै² (ninditā́yai²)
निन्दितयोः (ninditáyoḥ) निन्दितानाम् (ninditā́nām)
locative निन्दितायाम् (ninditā́yām) निन्दितयोः (ninditáyoḥ) निन्दितासु (ninditā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निन्दित
singular dual plural
nominative निन्दितम् (ninditám) निन्दिते (nindité) निन्दितानि (ninditā́ni)
निन्दिता¹ (ninditā́¹)
vocative निन्दित (níndita) निन्दिते (níndite) निन्दितानि (nínditāni)
निन्दिता¹ (nínditā¹)
accusative निन्दितम् (ninditám) निन्दिते (nindité) निन्दितानि (ninditā́ni)
निन्दिता¹ (ninditā́¹)
instrumental निन्दितेन (ninditéna) निन्दिताभ्याम् (ninditā́bhyām) निन्दितैः (ninditaíḥ)
निन्दितेभिः¹ (ninditébhiḥ¹)
dative निन्दिताय (ninditā́ya) निन्दिताभ्याम् (ninditā́bhyām) निन्दितेभ्यः (ninditébhyaḥ)
ablative निन्दितात् (ninditā́t) निन्दिताभ्याम् (ninditā́bhyām) निन्दितेभ्यः (ninditébhyaḥ)
genitive निन्दितस्य (ninditásya) निन्दितयोः (ninditáyoḥ) निन्दितानाम् (ninditā́nām)
locative निन्दिते (nindité) निन्दितयोः (ninditáyoḥ) निन्दितेषु (ninditéṣu)
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]