Jump to content

नाट्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From नाट (nāṭa, dancing, acting), from नट (naṭa, to dance, act), a corruption of नृत् (nṛt).

Pronunciation

[edit]

Noun

[edit]

नाट्य (nāṭya) stemn

  1. dance

Declension

[edit]
Neuter a-stem declension of नाट्य
singular dual plural
nominative नाट्यम् (nāṭyam) नाट्ये (nāṭye) नाट्यानि (nāṭyāni)
नाट्या¹ (nāṭyā¹)
vocative नाट्य (nāṭya) नाट्ये (nāṭye) नाट्यानि (nāṭyāni)
नाट्या¹ (nāṭyā¹)
accusative नाट्यम् (nāṭyam) नाट्ये (nāṭye) नाट्यानि (nāṭyāni)
नाट्या¹ (nāṭyā¹)
instrumental नाट्येन (nāṭyena) नाट्याभ्याम् (nāṭyābhyām) नाट्यैः (nāṭyaiḥ)
नाट्येभिः¹ (nāṭyebhiḥ¹)
dative नाट्याय (nāṭyāya) नाट्याभ्याम् (nāṭyābhyām) नाट्येभ्यः (nāṭyebhyaḥ)
ablative नाट्यात् (nāṭyāt) नाट्याभ्याम् (nāṭyābhyām) नाट्येभ्यः (nāṭyebhyaḥ)
genitive नाट्यस्य (nāṭyasya) नाट्ययोः (nāṭyayoḥ) नाट्यानाम् (nāṭyānām)
locative नाट्ये (nāṭye) नाट्ययोः (nāṭyayoḥ) नाट्येषु (nāṭyeṣu)
  • ¹Vedic

Descendants

[edit]
  • Pali: nacca

Further reading

[edit]
  • Hellwig, Oliver (2010–2025) “nāṭya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.