Jump to content

धन्य

From Wiktionary, the free dictionary
See also: धान्य

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit धन्य (dhánya).

Pronunciation

[edit]
  • (Delhi) IPA(key): /d̪ʱən.jᵊ/, [d̪ʱɐ̃ɲ.jᵊ]

Adjective

[edit]

धन्य (dhanya) (indeclinable)

  1. blessed, fortunate

Derived terms

[edit]

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit धन्य (dhanya).

Pronunciation

[edit]

Adjective

[edit]

धन्य (dhanya)

  1. blessed, fortunate

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From धन (dhana).

Pronunciation

[edit]

Adjective

[edit]

धन्य (dhánya)

  1. bringing or bestowing wealth, opulent, rich (ifc. full of)
  2. fortunate, happy, auspicious
  3. good, virtuous. (cf. धनिक)
  4. wholesome, healthy

Declension

[edit]
Masculine a-stem declension of धन्य
singular dual plural
nominative धन्यः (dhányaḥ) धन्यौ (dhányau)
धन्या¹ (dhányā¹)
धन्याः (dhányāḥ)
धन्यासः¹ (dhányāsaḥ¹)
vocative धन्य (dhánya) धन्यौ (dhányau)
धन्या¹ (dhányā¹)
धन्याः (dhányāḥ)
धन्यासः¹ (dhányāsaḥ¹)
accusative धन्यम् (dhányam) धन्यौ (dhányau)
धन्या¹ (dhányā¹)
धन्यान् (dhányān)
instrumental धन्येन (dhányena) धन्याभ्याम् (dhányābhyām) धन्यैः (dhányaiḥ)
धन्येभिः¹ (dhányebhiḥ¹)
dative धन्याय (dhányāya) धन्याभ्याम् (dhányābhyām) धन्येभ्यः (dhányebhyaḥ)
ablative धन्यात् (dhányāt) धन्याभ्याम् (dhányābhyām) धन्येभ्यः (dhányebhyaḥ)
genitive धन्यस्य (dhányasya) धन्ययोः (dhányayoḥ) धन्यानाम् (dhányānām)
locative धन्ये (dhánye) धन्ययोः (dhányayoḥ) धन्येषु (dhányeṣu)
  • ¹Vedic
Feminine ā-stem declension of धन्या
singular dual plural
nominative धन्या (dhányā) धन्ये (dhánye) धन्याः (dhányāḥ)
vocative धन्ये (dhánye) धन्ये (dhánye) धन्याः (dhányāḥ)
accusative धन्याम् (dhányām) धन्ये (dhánye) धन्याः (dhányāḥ)
instrumental धन्यया (dhányayā)
धन्या¹ (dhányā¹)
धन्याभ्याम् (dhányābhyām) धन्याभिः (dhányābhiḥ)
dative धन्यायै (dhányāyai) धन्याभ्याम् (dhányābhyām) धन्याभ्यः (dhányābhyaḥ)
ablative धन्यायाः (dhányāyāḥ)
धन्यायै² (dhányāyai²)
धन्याभ्याम् (dhányābhyām) धन्याभ्यः (dhányābhyaḥ)
genitive धन्यायाः (dhányāyāḥ)
धन्यायै² (dhányāyai²)
धन्ययोः (dhányayoḥ) धन्यानाम् (dhányānām)
locative धन्यायाम् (dhányāyām) धन्ययोः (dhányayoḥ) धन्यासु (dhányāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धन्य
singular dual plural
nominative धन्यम् (dhányam) धन्ये (dhánye) धन्यानि (dhányāni)
धन्या¹ (dhányā¹)
vocative धन्य (dhánya) धन्ये (dhánye) धन्यानि (dhányāni)
धन्या¹ (dhányā¹)
accusative धन्यम् (dhányam) धन्ये (dhánye) धन्यानि (dhányāni)
धन्या¹ (dhányā¹)
instrumental धन्येन (dhányena) धन्याभ्याम् (dhányābhyām) धन्यैः (dhányaiḥ)
धन्येभिः¹ (dhányebhiḥ¹)
dative धन्याय (dhányāya) धन्याभ्याम् (dhányābhyām) धन्येभ्यः (dhányebhyaḥ)
ablative धन्यात् (dhányāt) धन्याभ्याम् (dhányābhyām) धन्येभ्यः (dhányebhyaḥ)
genitive धन्यस्य (dhányasya) धन्ययोः (dhányayoḥ) धन्यानाम् (dhányānām)
locative धन्ये (dhánye) धन्ययोः (dhányayoḥ) धन्येषु (dhányeṣu)
  • ¹Vedic

Descendants

[edit]
  • Punjabi: ਧੰਨ (dhanna)

Noun

[edit]

धन्य (dhánya) stemm

  1. infidel, atheist
  2. a spell for using or restraining magical weapons
  3. Vatica Robusta L.
  4. name of a man. (cf. Pāṇ. 4-1, 110 g. अश्वादि)
  5. name of the वैश्यs in क्रौञ्च-द्वीप
  6. Emblic Myrobalan L.
  7. name of ध्रुव's wife

Declension

[edit]
Masculine a-stem declension of धन्य
singular dual plural
nominative धन्यः (dhányaḥ) धन्यौ (dhányau)
धन्या¹ (dhányā¹)
धन्याः (dhányāḥ)
धन्यासः¹ (dhányāsaḥ¹)
vocative धन्य (dhánya) धन्यौ (dhányau)
धन्या¹ (dhányā¹)
धन्याः (dhányāḥ)
धन्यासः¹ (dhányāsaḥ¹)
accusative धन्यम् (dhányam) धन्यौ (dhányau)
धन्या¹ (dhányā¹)
धन्यान् (dhányān)
instrumental धन्येन (dhányena) धन्याभ्याम् (dhányābhyām) धन्यैः (dhányaiḥ)
धन्येभिः¹ (dhányebhiḥ¹)
dative धन्याय (dhányāya) धन्याभ्याम् (dhányābhyām) धन्येभ्यः (dhányebhyaḥ)
ablative धन्यात् (dhányāt) धन्याभ्याम् (dhányābhyām) धन्येभ्यः (dhányebhyaḥ)
genitive धन्यस्य (dhányasya) धन्ययोः (dhányayoḥ) धन्यानाम् (dhányānām)
locative धन्ये (dhánye) धन्ययोः (dhányayoḥ) धन्येषु (dhányeṣu)
  • ¹Vedic

Noun

[edit]

धन्य (dhánya) stemn

  1. treasure, wealth

Declension

[edit]
Neuter a-stem declension of धन्य
singular dual plural
nominative धन्यम् (dhányam) धन्ये (dhánye) धन्यानि (dhányāni)
धन्या¹ (dhányā¹)
vocative धन्य (dhánya) धन्ये (dhánye) धन्यानि (dhányāni)
धन्या¹ (dhányā¹)
accusative धन्यम् (dhányam) धन्ये (dhánye) धन्यानि (dhányāni)
धन्या¹ (dhányā¹)
instrumental धन्येन (dhányena) धन्याभ्याम् (dhányābhyām) धन्यैः (dhányaiḥ)
धन्येभिः¹ (dhányebhiḥ¹)
dative धन्याय (dhányāya) धन्याभ्याम् (dhányābhyām) धन्येभ्यः (dhányebhyaḥ)
ablative धन्यात् (dhányāt) धन्याभ्याम् (dhányābhyām) धन्येभ्यः (dhányebhyaḥ)
genitive धन्यस्य (dhányasya) धन्ययोः (dhányayoḥ) धन्यानाम् (dhányānām)
locative धन्ये (dhánye) धन्ययोः (dhányayoḥ) धन्येषु (dhányeṣu)
  • ¹Vedic

References

[edit]
  • Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899.