Jump to content

द्वैत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From द्व (dva, two)

Pronunciation

[edit]

Noun

[edit]

द्वैत (dvaitá) stemn

  1. duality
  2. Dvaita, a dualistic philosophy in Hinduism.

Declension

[edit]
Neuter a-stem declension of द्वैत
singular dual plural
nominative द्वैतम् (dvaitám) द्वैते (dvaité) द्वैतानि (dvaitā́ni)
द्वैता¹ (dvaitā́¹)
vocative द्वैत (dvaíta) द्वैते (dvaíte) द्वैतानि (dvaítāni)
द्वैता¹ (dvaítā¹)
accusative द्वैतम् (dvaitám) द्वैते (dvaité) द्वैतानि (dvaitā́ni)
द्वैता¹ (dvaitā́¹)
instrumental द्वैतेन (dvaiténa) द्वैताभ्याम् (dvaitā́bhyām) द्वैतैः (dvaitaíḥ)
द्वैतेभिः¹ (dvaitébhiḥ¹)
dative द्वैताय (dvaitā́ya) द्वैताभ्याम् (dvaitā́bhyām) द्वैतेभ्यः (dvaitébhyaḥ)
ablative द्वैतात् (dvaitā́t) द्वैताभ्याम् (dvaitā́bhyām) द्वैतेभ्यः (dvaitébhyaḥ)
genitive द्वैतस्य (dvaitásya) द्वैतयोः (dvaitáyoḥ) द्वैतानाम् (dvaitā́nām)
locative द्वैते (dvaité) द्वैतयोः (dvaitáyoḥ) द्वैतेषु (dvaitéṣu)
  • ¹Vedic

Derived terms

[edit]