द्विपद

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Sanskritic dvigu compound of द्वि- (dvi-, two) +‎ पद (pad, term).

Pronunciation

[edit]

Noun

[edit]

द्विपद (dvipadm

  1. (algebra) binomial
    द्विपद प्रमेयdvipad prameybinomial theorem

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Bahuvrīhi compound of द्वि (dvi) +‎ पद (pada).

Pronunciation

[edit]

Adjective

[edit]

द्विपद (dvipada) stem

  1. having two feet; two-footed
  2. consisting of two parts or terms

Declension

[edit]
Masculine a-stem declension of द्विपद (dvipada)
Singular Dual Plural
Nominative द्विपदः
dvipadaḥ
द्विपदौ / द्विपदा¹
dvipadau / dvipadā¹
द्विपदाः / द्विपदासः¹
dvipadāḥ / dvipadāsaḥ¹
Vocative द्विपद
dvipada
द्विपदौ / द्विपदा¹
dvipadau / dvipadā¹
द्विपदाः / द्विपदासः¹
dvipadāḥ / dvipadāsaḥ¹
Accusative द्विपदम्
dvipadam
द्विपदौ / द्विपदा¹
dvipadau / dvipadā¹
द्विपदान्
dvipadān
Instrumental द्विपदेन
dvipadena
द्विपदाभ्याम्
dvipadābhyām
द्विपदैः / द्विपदेभिः¹
dvipadaiḥ / dvipadebhiḥ¹
Dative द्विपदाय
dvipadāya
द्विपदाभ्याम्
dvipadābhyām
द्विपदेभ्यः
dvipadebhyaḥ
Ablative द्विपदात्
dvipadāt
द्विपदाभ्याम्
dvipadābhyām
द्विपदेभ्यः
dvipadebhyaḥ
Genitive द्विपदस्य
dvipadasya
द्विपदयोः
dvipadayoḥ
द्विपदानाम्
dvipadānām
Locative द्विपदे
dvipade
द्विपदयोः
dvipadayoḥ
द्विपदेषु
dvipadeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of द्विपदा (dvipadā)
Singular Dual Plural
Nominative द्विपदा
dvipadā
द्विपदे
dvipade
द्विपदाः
dvipadāḥ
Vocative द्विपदे
dvipade
द्विपदे
dvipade
द्विपदाः
dvipadāḥ
Accusative द्विपदाम्
dvipadām
द्विपदे
dvipade
द्विपदाः
dvipadāḥ
Instrumental द्विपदया / द्विपदा¹
dvipadayā / dvipadā¹
द्विपदाभ्याम्
dvipadābhyām
द्विपदाभिः
dvipadābhiḥ
Dative द्विपदायै
dvipadāyai
द्विपदाभ्याम्
dvipadābhyām
द्विपदाभ्यः
dvipadābhyaḥ
Ablative द्विपदायाः / द्विपदायै²
dvipadāyāḥ / dvipadāyai²
द्विपदाभ्याम्
dvipadābhyām
द्विपदाभ्यः
dvipadābhyaḥ
Genitive द्विपदायाः / द्विपदायै²
dvipadāyāḥ / dvipadāyai²
द्विपदयोः
dvipadayoḥ
द्विपदानाम्
dvipadānām
Locative द्विपदायाम्
dvipadāyām
द्विपदयोः
dvipadayoḥ
द्विपदासु
dvipadāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्विपद (dvipada)
Singular Dual Plural
Nominative द्विपदम्
dvipadam
द्विपदे
dvipade
द्विपदानि / द्विपदा¹
dvipadāni / dvipadā¹
Vocative द्विपद
dvipada
द्विपदे
dvipade
द्विपदानि / द्विपदा¹
dvipadāni / dvipadā¹
Accusative द्विपदम्
dvipadam
द्विपदे
dvipade
द्विपदानि / द्विपदा¹
dvipadāni / dvipadā¹
Instrumental द्विपदेन
dvipadena
द्विपदाभ्याम्
dvipadābhyām
द्विपदैः / द्विपदेभिः¹
dvipadaiḥ / dvipadebhiḥ¹
Dative द्विपदाय
dvipadāya
द्विपदाभ्याम्
dvipadābhyām
द्विपदेभ्यः
dvipadebhyaḥ
Ablative द्विपदात्
dvipadāt
द्विपदाभ्याम्
dvipadābhyām
द्विपदेभ्यः
dvipadebhyaḥ
Genitive द्विपदस्य
dvipadasya
द्विपदयोः
dvipadayoḥ
द्विपदानाम्
dvipadānām
Locative द्विपदे
dvipade
द्विपदयोः
dvipadayoḥ
द्विपदेषु
dvipadeṣu
Notes
  • ¹Vedic

Noun

[edit]

द्विपद (dvipada) stemm

  1. a biped; human
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.16.34:
      न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति ।
      ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥
      na pitryamanuvartante mātṛkaṃ dvipadā iti.
      khyāto lokapravādoʼyaṃ bharatenānyathā kṛtaḥ.
      It is a known saying that humans follow not the nature of the father, but the nature of the mother, but Bharata did otherwise.

Declension

[edit]
Masculine a-stem declension of द्विपद (dvipada)
Singular Dual Plural
Nominative द्विपदः
dvipadaḥ
द्विपदौ / द्विपदा¹
dvipadau / dvipadā¹
द्विपदाः / द्विपदासः¹
dvipadāḥ / dvipadāsaḥ¹
Vocative द्विपद
dvipada
द्विपदौ / द्विपदा¹
dvipadau / dvipadā¹
द्विपदाः / द्विपदासः¹
dvipadāḥ / dvipadāsaḥ¹
Accusative द्विपदम्
dvipadam
द्विपदौ / द्विपदा¹
dvipadau / dvipadā¹
द्विपदान्
dvipadān
Instrumental द्विपदेन
dvipadena
द्विपदाभ्याम्
dvipadābhyām
द्विपदैः / द्विपदेभिः¹
dvipadaiḥ / dvipadebhiḥ¹
Dative द्विपदाय
dvipadāya
द्विपदाभ्याम्
dvipadābhyām
द्विपदेभ्यः
dvipadebhyaḥ
Ablative द्विपदात्
dvipadāt
द्विपदाभ्याम्
dvipadābhyām
द्विपदेभ्यः
dvipadebhyaḥ
Genitive द्विपदस्य
dvipadasya
द्विपदयोः
dvipadayoḥ
द्विपदानाम्
dvipadānām
Locative द्विपदे
dvipade
द्विपदयोः
dvipadayoḥ
द्विपदेषु
dvipadeṣu
Notes
  • ¹Vedic

References

[edit]