दूर्वा
Appearance
Sanskrit
[edit]Etymology
[edit]From Proto-Indo-European *dŕ̥H-weh₂ (“grass”). Cognate with Welsh drewg (“darnel”), Lithuanian dirvà (“field”), Breton draok (“darnel”), English tare. Compare also Latin dravoca (“darnel, cockle”), a Gaulish borrowing.
Pronunciation
[edit]Noun
[edit]दूर्वा • (dū́rvā) stem, f
- panicgrass (Panicum spp.); Bermuda grass (Cynodon dactylon); bentgrass (Agrostis spp.)
- millet
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | दूर्वा (dū́rvā) | दूर्वे (dū́rve) | दूर्वाः (dū́rvāḥ) |
vocative | दूर्वे (dū́rve) | दूर्वे (dū́rve) | दूर्वाः (dū́rvāḥ) |
accusative | दूर्वाम् (dū́rvām) | दूर्वे (dū́rve) | दूर्वाः (dū́rvāḥ) |
instrumental | दूर्वया (dū́rvayā) दूर्वा¹ (dū́rvā¹) |
दूर्वाभ्याम् (dū́rvābhyām) | दूर्वाभिः (dū́rvābhiḥ) |
dative | दूर्वायै (dū́rvāyai) | दूर्वाभ्याम् (dū́rvābhyām) | दूर्वाभ्यः (dū́rvābhyaḥ) |
ablative | दूर्वायाः (dū́rvāyāḥ) दूर्वायै² (dū́rvāyai²) |
दूर्वाभ्याम् (dū́rvābhyām) | दूर्वाभ्यः (dū́rvābhyaḥ) |
genitive | दूर्वायाः (dū́rvāyāḥ) दूर्वायै² (dū́rvāyai²) |
दूर्वयोः (dū́rvayoḥ) | दूर्वाणाम् (dū́rvāṇām) |
locative | दूर्वायाम् (dū́rvāyām) | दूर्वयोः (dū́rvayoḥ) | दूर्वासु (dū́rvāsu) |
- ¹Vedic
- ²Brāhmaṇas