Jump to content

दूणाश

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *duẓṇáśas ~ *duẓṇā́śas, from *dus- (badly, with difficulty; bad, hard), + Proto-Indo-European *h₂nóḱ-o-s, from *h₂neḱ- (to attain, reach).

Pronunciation

[edit]

Adjective

[edit]

दूणाश (dūṇā́śa) stem

  1. Alternative form of दूणश (dūṇaśa, unattainable, hard to attain; inaccessible, hard to access)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.27.8:
      द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं॑ स॒म्राट् ।
      अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना॑म् ॥
      dvayā́m̐ agne rathíno viṃśatíṃ gā́ vadhū́mato maghávā máhyaṃ samrā́ṭ.
      abhyāvartī́ cāyamānó dadāti dūṇā́śeyáṃ dákṣiṇā pārthavā́nām.
      Two wagon-teams, with damsels, twenty oxen, O Agni, Abhydvartin Cayamdna,
      The generous King giveth me. This reward of Prthu is hard to be attained from others.

Declension

[edit]
Masculine a-stem declension of दूणाश
singular dual plural
nominative दूणाशः (dūṇā́śaḥ) दूणाशौ (dūṇā́śau)
दूणाशा¹ (dūṇā́śā¹)
दूणाशाः (dūṇā́śāḥ)
दूणाशासः¹ (dūṇā́śāsaḥ¹)
vocative दूणाश (dū́ṇāśa) दूणाशौ (dū́ṇāśau)
दूणाशा¹ (dū́ṇāśā¹)
दूणाशाः (dū́ṇāśāḥ)
दूणाशासः¹ (dū́ṇāśāsaḥ¹)
accusative दूणाशम् (dūṇā́śam) दूणाशौ (dūṇā́śau)
दूणाशा¹ (dūṇā́śā¹)
दूणाशान् (dūṇā́śān)
instrumental दूणाशेन (dūṇā́śena) दूणाशाभ्याम् (dūṇā́śābhyām) दूणाशैः (dūṇā́śaiḥ)
दूणाशेभिः¹ (dūṇā́śebhiḥ¹)
dative दूणाशाय (dūṇā́śāya) दूणाशाभ्याम् (dūṇā́śābhyām) दूणाशेभ्यः (dūṇā́śebhyaḥ)
ablative दूणाशात् (dūṇā́śāt) दूणाशाभ्याम् (dūṇā́śābhyām) दूणाशेभ्यः (dūṇā́śebhyaḥ)
genitive दूणाशस्य (dūṇā́śasya) दूणाशयोः (dūṇā́śayoḥ) दूणाशानाम् (dūṇā́śānām)
locative दूणाशे (dūṇā́śe) दूणाशयोः (dūṇā́śayoḥ) दूणाशेषु (dūṇā́śeṣu)
  • ¹Vedic
Feminine ā-stem declension of दूणाशा
singular dual plural
nominative दूणाशा (dūṇā́śā) दूणाशे (dūṇā́śe) दूणाशाः (dūṇā́śāḥ)
vocative दूणाशे (dū́ṇāśe) दूणाशे (dū́ṇāśe) दूणाशाः (dū́ṇāśāḥ)
accusative दूणाशाम् (dūṇā́śām) दूणाशे (dūṇā́śe) दूणाशाः (dūṇā́śāḥ)
instrumental दूणाशया (dūṇā́śayā)
दूणाशा¹ (dūṇā́śā¹)
दूणाशाभ्याम् (dūṇā́śābhyām) दूणाशाभिः (dūṇā́śābhiḥ)
dative दूणाशायै (dūṇā́śāyai) दूणाशाभ्याम् (dūṇā́śābhyām) दूणाशाभ्यः (dūṇā́śābhyaḥ)
ablative दूणाशायाः (dūṇā́śāyāḥ)
दूणाशायै² (dūṇā́śāyai²)
दूणाशाभ्याम् (dūṇā́śābhyām) दूणाशाभ्यः (dūṇā́śābhyaḥ)
genitive दूणाशायाः (dūṇā́śāyāḥ)
दूणाशायै² (dūṇā́śāyai²)
दूणाशयोः (dūṇā́śayoḥ) दूणाशानाम् (dūṇā́śānām)
locative दूणाशायाम् (dūṇā́śāyām) दूणाशयोः (dūṇā́śayoḥ) दूणाशासु (dūṇā́śāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दूणाश
singular dual plural
nominative दूणाशम् (dūṇā́śam) दूणाशे (dūṇā́śe) दूणाशानि (dūṇā́śāni)
दूणाशा¹ (dūṇā́śā¹)
vocative दूणाश (dū́ṇāśa) दूणाशे (dū́ṇāśe) दूणाशानि (dū́ṇāśāni)
दूणाशा¹ (dū́ṇāśā¹)
accusative दूणाशम् (dūṇā́śam) दूणाशे (dūṇā́śe) दूणाशानि (dūṇā́śāni)
दूणाशा¹ (dūṇā́śā¹)
instrumental दूणाशेन (dūṇā́śena) दूणाशाभ्याम् (dūṇā́śābhyām) दूणाशैः (dūṇā́śaiḥ)
दूणाशेभिः¹ (dūṇā́śebhiḥ¹)
dative दूणाशाय (dūṇā́śāya) दूणाशाभ्याम् (dūṇā́śābhyām) दूणाशेभ्यः (dūṇā́śebhyaḥ)
ablative दूणाशात् (dūṇā́śāt) दूणाशाभ्याम् (dūṇā́śābhyām) दूणाशेभ्यः (dūṇā́śebhyaḥ)
genitive दूणाशस्य (dūṇā́śasya) दूणाशयोः (dūṇā́śayoḥ) दूणाशानाम् (dūṇā́śānām)
locative दूणाशे (dūṇā́śe) दूणाशयोः (dūṇā́śayoḥ) दूणाशेषु (dūṇā́śeṣu)
  • ¹Vedic