Jump to content

दुर्दान्त

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /d̪ʊɾ.d̪ɑːnt̪/, [d̪ʊɾ.d̪ä̃ːn̪t̪]

Adjective

[edit]

दुर्दान्त (durdānt) (indeclinable)

  1. alternative spelling of दुर्दांत (durdānt)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From दुस्- (dus-) +‎ दान्त (dānta, tamed, controlled, restrained), with the latter from the vriddhi of दम् (dam, to tame) +‎ -त (-ta).

Pronunciation

[edit]

Adjective

[edit]

दुर्दान्त (durdānta) stem (Classical Sanskrit)

  1. badly tamed; untamed, uncontrolled, unrestrained
    Synonyms: अयत (ayata), अनियत (aniyata), असंयत (asaṃyata), निर्यन्त्रण (niryantraṇa), व्यङ्कुश (vyaṅkuśa)
    • c. 400 BCE, Mahābhārata 13.60.4.2:
      श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः ।
      śraddhāpūto narastāta durdāntoʼpi na saṃśayaḥ.
      O father, there is no doubt that even an uncontrolled man can be purified by devotion.

Declension

[edit]
Masculine a-stem declension of दुर्दान्त
singular dual plural
nominative दुर्दान्तः (durdāntaḥ) दुर्दान्तौ (durdāntau) दुर्दान्ताः (durdāntāḥ)
vocative दुर्दान्त (durdānta) दुर्दान्तौ (durdāntau) दुर्दान्ताः (durdāntāḥ)
accusative दुर्दान्तम् (durdāntam) दुर्दान्तौ (durdāntau) दुर्दान्तान् (durdāntān)
instrumental दुर्दान्तेन (durdāntena) दुर्दान्ताभ्याम् (durdāntābhyām) दुर्दान्तैः (durdāntaiḥ)
dative दुर्दान्ताय (durdāntāya) दुर्दान्ताभ्याम् (durdāntābhyām) दुर्दान्तेभ्यः (durdāntebhyaḥ)
ablative दुर्दान्तात् (durdāntāt) दुर्दान्ताभ्याम् (durdāntābhyām) दुर्दान्तेभ्यः (durdāntebhyaḥ)
genitive दुर्दान्तस्य (durdāntasya) दुर्दान्तयोः (durdāntayoḥ) दुर्दान्तानाम् (durdāntānām)
locative दुर्दान्ते (durdānte) दुर्दान्तयोः (durdāntayoḥ) दुर्दान्तेषु (durdānteṣu)
Neuter a-stem declension of दुर्दान्त
singular dual plural
nominative दुर्दान्तम् (durdāntam) दुर्दान्ते (durdānte) दुर्दान्तानि (durdāntāni)
vocative दुर्दान्त (durdānta) दुर्दान्ते (durdānte) दुर्दान्तानि (durdāntāni)
accusative दुर्दान्तम् (durdāntam) दुर्दान्ते (durdānte) दुर्दान्तानि (durdāntāni)
instrumental दुर्दान्तेन (durdāntena) दुर्दान्ताभ्याम् (durdāntābhyām) दुर्दान्तैः (durdāntaiḥ)
dative दुर्दान्ताय (durdāntāya) दुर्दान्ताभ्याम् (durdāntābhyām) दुर्दान्तेभ्यः (durdāntebhyaḥ)
ablative दुर्दान्तात् (durdāntāt) दुर्दान्ताभ्याम् (durdāntābhyām) दुर्दान्तेभ्यः (durdāntebhyaḥ)
genitive दुर्दान्तस्य (durdāntasya) दुर्दान्तयोः (durdāntayoḥ) दुर्दान्तानाम् (durdāntānām)
locative दुर्दान्ते (durdānte) दुर्दान्तयोः (durdāntayoḥ) दुर्दान्तेषु (durdānteṣu)

Descendants

[edit]

References

[edit]
  • Monier Williams (1899) “दुर्दान्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 485.
  • Hellwig, Oliver (2010–2025) “durdānta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.