Jump to content

दर्मन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root दॄ (dṝ) +‎ -मन् (-man).

Pronunciation

[edit]

Noun

[edit]

दर्मन् (darmán) stemm

  1. breaker, destroyer, demolisher

Declension

[edit]
Masculine an-stem declension of दर्मन्
singular dual plural
nominative दर्मा (darmā́) दर्माणौ (darmā́ṇau)
दर्माणा¹ (darmā́ṇā¹)
दर्माणः (darmā́ṇaḥ)
vocative दर्मन् (dárman) दर्माणौ (dármāṇau)
दर्माणा¹ (dármāṇā¹)
दर्माणः (dármāṇaḥ)
accusative दर्माणम् (darmā́ṇam) दर्माणौ (darmā́ṇau)
दर्माणा¹ (darmā́ṇā¹)
दर्मणः (darmáṇaḥ)
instrumental दर्मणा (darmáṇā) दर्मभ्याम् (darmábhyām) दर्मभिः (darmábhiḥ)
dative दर्मणे (darmáṇe) दर्मभ्याम् (darmábhyām) दर्मभ्यः (darmábhyaḥ)
ablative दर्मणः (darmáṇaḥ) दर्मभ्याम् (darmábhyām) दर्मभ्यः (darmábhyaḥ)
genitive दर्मणः (darmáṇaḥ) दर्मणोः (darmáṇoḥ) दर्मणाम् (darmáṇām)
locative दर्मणि (darmáṇi)
दर्मन्¹ (darmán¹)
दर्मणोः (darmáṇoḥ) दर्मसु (darmásu)
  • ¹Vedic
[edit]

References

[edit]