दन्तकार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /d̪ənt̪.kɑːɾ/, [d̪ɐ̃n̪t̪.käːɾ]

Noun

[edit]

दन्तकार (dantkārm

  1. alternative form of दंतकार (dantkār)

Declension

[edit]

Pali

[edit]

Alternative scripts

[edit]

Noun

[edit]

दन्तकार m

  1. Devanagari script form of dantakāra

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From दन्त (danta, teeth; ivory) +‎ -कार (-kāra).

    Pronunciation

    [edit]

    Noun

    [edit]

    दन्तकार (dantakāra) stemm

    1. ivorysmith
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.83.12–15:
        मणिकाराश् च ये केचित् कुम्भकाराश् च शोभनाः ।
        सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः ॥
        मायूरकाः क्राकचिका रोचकाः वेधकास् तथा ।
        दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः ॥
        सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः ।
        स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास् तथा ॥
        रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः ।
        शैलूषाश् च सह स्त्रीभिर् ययुः कैवर्तकास् तथा ॥
        maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ.
        sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ.
        māyūrakāḥ krākacikā rocakāḥ vedhakās tathā.
        dantakārāḥ sudhākārās tathā gandhopajīvinaḥ.
        suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ.
        snāpakoṣṇodakā vaidyā dhūpakāḥ śauṇḍikās tathā.
        rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ.
        śailūṣāś ca saha strībhir yayuḥ kaivartakās tathā.
        All those who were jewellers, potters, carpenters, armourers, makers of articles with peacock-feathers, perforators of shells and ornaments, ivorysmiths, plasterers, perfumers, goldsmiths, woollen-washers, hot-water bathers, physicians, incense-makers, liquor-vendors, washermen, tailors, village headmen, actors, fishermen, along with women, all went [following Bharata].

    Declension

    [edit]
    Masculine a-stem declension of दन्तकार (dantakāra)
    Singular Dual Plural
    Nominative दन्तकारः
    dantakāraḥ
    दन्तकारौ / दन्तकारा¹
    dantakārau / dantakārā¹
    दन्तकाराः / दन्तकारासः¹
    dantakārāḥ / dantakārāsaḥ¹
    Vocative दन्तकार
    dantakāra
    दन्तकारौ / दन्तकारा¹
    dantakārau / dantakārā¹
    दन्तकाराः / दन्तकारासः¹
    dantakārāḥ / dantakārāsaḥ¹
    Accusative दन्तकारम्
    dantakāram
    दन्तकारौ / दन्तकारा¹
    dantakārau / dantakārā¹
    दन्तकारान्
    dantakārān
    Instrumental दन्तकारेण
    dantakāreṇa
    दन्तकाराभ्याम्
    dantakārābhyām
    दन्तकारैः / दन्तकारेभिः¹
    dantakāraiḥ / dantakārebhiḥ¹
    Dative दन्तकाराय
    dantakārāya
    दन्तकाराभ्याम्
    dantakārābhyām
    दन्तकारेभ्यः
    dantakārebhyaḥ
    Ablative दन्तकारात्
    dantakārāt
    दन्तकाराभ्याम्
    dantakārābhyām
    दन्तकारेभ्यः
    dantakārebhyaḥ
    Genitive दन्तकारस्य
    dantakārasya
    दन्तकारयोः
    dantakārayoḥ
    दन्तकाराणाम्
    dantakārāṇām
    Locative दन्तकारे
    dantakāre
    दन्तकारयोः
    dantakārayoḥ
    दन्तकारेषु
    dantakāreṣu
    Notes
    • ¹Vedic

    Descendants

    [edit]
    • Pali: dantakāra
    • Prakrit: 𑀤𑀁𑀢𑀸𑀭 (daṃtāra)

    Further reading

    [edit]