Jump to content

दक्षिणामूर्ति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Pronunciation

[edit]

Adjective

[edit]

दक्षिणामूर्ति (dakṣiṇāmūrti) stem

  1. south-facing (bahuvrihi epithet of Shiva)

Declension

[edit]
Masculine i-stem declension of दक्षिणामूर्ति
singular dual plural
nominative दक्षिणामूर्तिः (dakṣiṇāmūrtiḥ) दक्षिणामूर्ती (dakṣiṇāmūrtī) दक्षिणामूर्तयः (dakṣiṇāmūrtayaḥ)
vocative दक्षिणामूर्ते (dakṣiṇāmūrte) दक्षिणामूर्ती (dakṣiṇāmūrtī) दक्षिणामूर्तयः (dakṣiṇāmūrtayaḥ)
accusative दक्षिणामूर्तिम् (dakṣiṇāmūrtim) दक्षिणामूर्ती (dakṣiṇāmūrtī) दक्षिणामूर्तीन् (dakṣiṇāmūrtīn)
instrumental दक्षिणामूर्तिना (dakṣiṇāmūrtinā)
दक्षिणामूर्त्या¹ (dakṣiṇāmūrtyā¹)
दक्षिणामूर्तिभ्याम् (dakṣiṇāmūrtibhyām) दक्षिणामूर्तिभिः (dakṣiṇāmūrtibhiḥ)
dative दक्षिणामूर्तये (dakṣiṇāmūrtaye) दक्षिणामूर्तिभ्याम् (dakṣiṇāmūrtibhyām) दक्षिणामूर्तिभ्यः (dakṣiṇāmūrtibhyaḥ)
ablative दक्षिणामूर्तेः (dakṣiṇāmūrteḥ) दक्षिणामूर्तिभ्याम् (dakṣiṇāmūrtibhyām) दक्षिणामूर्तिभ्यः (dakṣiṇāmūrtibhyaḥ)
genitive दक्षिणामूर्तेः (dakṣiṇāmūrteḥ) दक्षिणामूर्त्योः (dakṣiṇāmūrtyoḥ) दक्षिणामूर्तीनाम् (dakṣiṇāmūrtīnām)
locative दक्षिणामूर्तौ (dakṣiṇāmūrtau)
दक्षिणामूर्ता¹ (dakṣiṇāmūrtā¹)
दक्षिणामूर्त्योः (dakṣiṇāmūrtyoḥ) दक्षिणामूर्तिषु (dakṣiṇāmūrtiṣu)
  • ¹Vedic
Feminine i-stem declension of दक्षिणामूर्ति
singular dual plural
nominative दक्षिणामूर्तिः (dakṣiṇāmūrtiḥ) दक्षिणामूर्ती (dakṣiṇāmūrtī) दक्षिणामूर्तयः (dakṣiṇāmūrtayaḥ)
vocative दक्षिणामूर्ते (dakṣiṇāmūrte) दक्षिणामूर्ती (dakṣiṇāmūrtī) दक्षिणामूर्तयः (dakṣiṇāmūrtayaḥ)
accusative दक्षिणामूर्तिम् (dakṣiṇāmūrtim) दक्षिणामूर्ती (dakṣiṇāmūrtī) दक्षिणामूर्तीः (dakṣiṇāmūrtīḥ)
instrumental दक्षिणामूर्त्या (dakṣiṇāmūrtyā)
दक्षिणामूर्ती¹ (dakṣiṇāmūrtī¹)
दक्षिणामूर्तिभ्याम् (dakṣiṇāmūrtibhyām) दक्षिणामूर्तिभिः (dakṣiṇāmūrtibhiḥ)
dative दक्षिणामूर्तये (dakṣiṇāmūrtaye)
दक्षिणामूर्त्यै² (dakṣiṇāmūrtyai²)
दक्षिणामूर्ती¹ (dakṣiṇāmūrtī¹)
दक्षिणामूर्तिभ्याम् (dakṣiṇāmūrtibhyām) दक्षिणामूर्तिभ्यः (dakṣiṇāmūrtibhyaḥ)
ablative दक्षिणामूर्तेः (dakṣiṇāmūrteḥ)
दक्षिणामूर्त्याः² (dakṣiṇāmūrtyāḥ²)
दक्षिणामूर्त्यै³ (dakṣiṇāmūrtyai³)
दक्षिणामूर्तिभ्याम् (dakṣiṇāmūrtibhyām) दक्षिणामूर्तिभ्यः (dakṣiṇāmūrtibhyaḥ)
genitive दक्षिणामूर्तेः (dakṣiṇāmūrteḥ)
दक्षिणामूर्त्याः² (dakṣiṇāmūrtyāḥ²)
दक्षिणामूर्त्यै³ (dakṣiṇāmūrtyai³)
दक्षिणामूर्त्योः (dakṣiṇāmūrtyoḥ) दक्षिणामूर्तीनाम् (dakṣiṇāmūrtīnām)
locative दक्षिणामूर्तौ (dakṣiṇāmūrtau)
दक्षिणामूर्त्याम्² (dakṣiṇāmūrtyām²)
दक्षिणामूर्ता¹ (dakṣiṇāmūrtā¹)
दक्षिणामूर्त्योः (dakṣiṇāmūrtyoḥ) दक्षिणामूर्तिषु (dakṣiṇāmūrtiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of दक्षिणामूर्ति
singular dual plural
nominative दक्षिणामूर्ति (dakṣiṇāmūrti) दक्षिणामूर्तिनी (dakṣiṇāmūrtinī) दक्षिणामूर्तीनि (dakṣiṇāmūrtīni)
दक्षिणामूर्ति¹ (dakṣiṇāmūrti¹)
दक्षिणामूर्ती¹ (dakṣiṇāmūrtī¹)
vocative दक्षिणामूर्ति (dakṣiṇāmūrti)
दक्षिणामूर्ते (dakṣiṇāmūrte)
दक्षिणामूर्तिनी (dakṣiṇāmūrtinī) दक्षिणामूर्तीनि (dakṣiṇāmūrtīni)
दक्षिणामूर्ति¹ (dakṣiṇāmūrti¹)
दक्षिणामूर्ती¹ (dakṣiṇāmūrtī¹)
accusative दक्षिणामूर्ति (dakṣiṇāmūrti) दक्षिणामूर्तिनी (dakṣiṇāmūrtinī) दक्षिणामूर्तीनि (dakṣiṇāmūrtīni)
दक्षिणामूर्ति¹ (dakṣiṇāmūrti¹)
दक्षिणामूर्ती¹ (dakṣiṇāmūrtī¹)
instrumental दक्षिणामूर्तिना (dakṣiṇāmūrtinā)
दक्षिणामूर्त्या¹ (dakṣiṇāmūrtyā¹)
दक्षिणामूर्तिभ्याम् (dakṣiṇāmūrtibhyām) दक्षिणामूर्तिभिः (dakṣiṇāmūrtibhiḥ)
dative दक्षिणामूर्तिने (dakṣiṇāmūrtine)
दक्षिणामूर्तये¹ (dakṣiṇāmūrtaye¹)
दक्षिणामूर्तिभ्याम् (dakṣiṇāmūrtibhyām) दक्षिणामूर्तिभ्यः (dakṣiṇāmūrtibhyaḥ)
ablative दक्षिणामूर्तिनः (dakṣiṇāmūrtinaḥ)
दक्षिणामूर्तेः¹ (dakṣiṇāmūrteḥ¹)
दक्षिणामूर्तिभ्याम् (dakṣiṇāmūrtibhyām) दक्षिणामूर्तिभ्यः (dakṣiṇāmūrtibhyaḥ)
genitive दक्षिणामूर्तिनः (dakṣiṇāmūrtinaḥ)
दक्षिणामूर्तेः¹ (dakṣiṇāmūrteḥ¹)
दक्षिणामूर्तिनोः (dakṣiṇāmūrtinoḥ) दक्षिणामूर्तीनाम् (dakṣiṇāmūrtīnām)
locative दक्षिणामूर्तिनि (dakṣiṇāmūrtini)
दक्षिणामूर्तौ¹ (dakṣiṇāmūrtau¹)
दक्षिणामूर्ता¹ (dakṣiṇāmūrtā¹)
दक्षिणामूर्तिनोः (dakṣiṇāmūrtinoḥ) दक्षिणामूर्तिषु (dakṣiṇāmūrtiṣu)
  • ¹Vedic