Jump to content

त्यक्त

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit त्यक्त (tyakta).

Pronunciation

[edit]
  • (Delhi) IPA(key): /t̪jəkt̪/, [t̪jɐkt̪]

Adjective

[edit]

त्यक्त (tyakt) (indeclinable)

  1. left, relinquished
  2. abandoned
  3. resigned, renounced, discarded

References

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From the root त्यज् (tyaj) +‎ -त (-ta)

Pronunciation

[edit]

Adjective

[edit]

त्यक्त (tyaktá) stem (root त्यज्)

  1. abandoned

Declension

[edit]
Masculine a-stem declension of त्यक्त
singular dual plural
nominative त्यक्तः (tyaktáḥ) त्यक्तौ (tyaktaú)
त्यक्ता¹ (tyaktā́¹)
त्यक्ताः (tyaktā́ḥ)
त्यक्तासः¹ (tyaktā́saḥ¹)
vocative त्यक्त (tyákta) त्यक्तौ (tyáktau)
त्यक्ता¹ (tyáktā¹)
त्यक्ताः (tyáktāḥ)
त्यक्तासः¹ (tyáktāsaḥ¹)
accusative त्यक्तम् (tyaktám) त्यक्तौ (tyaktaú)
त्यक्ता¹ (tyaktā́¹)
त्यक्तान् (tyaktā́n)
instrumental त्यक्तेन (tyakténa) त्यक्ताभ्याम् (tyaktā́bhyām) त्यक्तैः (tyaktaíḥ)
त्यक्तेभिः¹ (tyaktébhiḥ¹)
dative त्यक्ताय (tyaktā́ya) त्यक्ताभ्याम् (tyaktā́bhyām) त्यक्तेभ्यः (tyaktébhyaḥ)
ablative त्यक्तात् (tyaktā́t) त्यक्ताभ्याम् (tyaktā́bhyām) त्यक्तेभ्यः (tyaktébhyaḥ)
genitive त्यक्तस्य (tyaktásya) त्यक्तयोः (tyaktáyoḥ) त्यक्तानाम् (tyaktā́nām)
locative त्यक्ते (tyakté) त्यक्तयोः (tyaktáyoḥ) त्यक्तेषु (tyaktéṣu)
  • ¹Vedic
Feminine ā-stem declension of त्यक्ता
singular dual plural
nominative त्यक्ता (tyaktā́) त्यक्ते (tyakté) त्यक्ताः (tyaktā́ḥ)
vocative त्यक्ते (tyákte) त्यक्ते (tyákte) त्यक्ताः (tyáktāḥ)
accusative त्यक्ताम् (tyaktā́m) त्यक्ते (tyakté) त्यक्ताः (tyaktā́ḥ)
instrumental त्यक्तया (tyaktáyā)
त्यक्ता¹ (tyaktā́¹)
त्यक्ताभ्याम् (tyaktā́bhyām) त्यक्ताभिः (tyaktā́bhiḥ)
dative त्यक्तायै (tyaktā́yai) त्यक्ताभ्याम् (tyaktā́bhyām) त्यक्ताभ्यः (tyaktā́bhyaḥ)
ablative त्यक्तायाः (tyaktā́yāḥ)
त्यक्तायै² (tyaktā́yai²)
त्यक्ताभ्याम् (tyaktā́bhyām) त्यक्ताभ्यः (tyaktā́bhyaḥ)
genitive त्यक्तायाः (tyaktā́yāḥ)
त्यक्तायै² (tyaktā́yai²)
त्यक्तयोः (tyaktáyoḥ) त्यक्तानाम् (tyaktā́nām)
locative त्यक्तायाम् (tyaktā́yām) त्यक्तयोः (tyaktáyoḥ) त्यक्तासु (tyaktā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्यक्त
singular dual plural
nominative त्यक्तम् (tyaktám) त्यक्ते (tyakté) त्यक्तानि (tyaktā́ni)
त्यक्ता¹ (tyaktā́¹)
vocative त्यक्त (tyákta) त्यक्ते (tyákte) त्यक्तानि (tyáktāni)
त्यक्ता¹ (tyáktā¹)
accusative त्यक्तम् (tyaktám) त्यक्ते (tyakté) त्यक्तानि (tyaktā́ni)
त्यक्ता¹ (tyaktā́¹)
instrumental त्यक्तेन (tyakténa) त्यक्ताभ्याम् (tyaktā́bhyām) त्यक्तैः (tyaktaíḥ)
त्यक्तेभिः¹ (tyaktébhiḥ¹)
dative त्यक्ताय (tyaktā́ya) त्यक्ताभ्याम् (tyaktā́bhyām) त्यक्तेभ्यः (tyaktébhyaḥ)
ablative त्यक्तात् (tyaktā́t) त्यक्ताभ्याम् (tyaktā́bhyām) त्यक्तेभ्यः (tyaktébhyaḥ)
genitive त्यक्तस्य (tyaktásya) त्यक्तयोः (tyaktáyoḥ) त्यक्तानाम् (tyaktā́nām)
locative त्यक्ते (tyakté) त्यक्तयोः (tyaktáyoḥ) त्यक्तेषु (tyaktéṣu)
  • ¹Vedic

Descendants

[edit]
  • Malayalam: ത്യക്ത (tyakta)
  • Hindi: त्यक्त (tyakt)

References

[edit]