Jump to content

तृप्त

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit तृप्त (tṛpta).

Pronunciation

[edit]
  • (Delhi) IPA(key): /t̪ɾɪpt̪/

Adjective

[edit]

तृप्त (tŕpt) (indeclinable)

  1. (formal) satiated, satisfied, content

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *tr̥p-tó-s; synchronically analysable as तृप् (tṛp, root) +‎ -त (-ta).

Pronunciation

[edit]

Adjective

[edit]

तृप्त (tṛptá) stem

  1. satiated, satisfied, content

Declension

[edit]
Masculine a-stem declension of तृप्त
singular dual plural
nominative तृप्तः (tṛptáḥ) तृप्तौ (tṛptaú)
तृप्ता¹ (tṛptā́¹)
तृप्ताः (tṛptā́ḥ)
तृप्तासः¹ (tṛptā́saḥ¹)
vocative तृप्त (tṛ́pta) तृप्तौ (tṛ́ptau)
तृप्ता¹ (tṛ́ptā¹)
तृप्ताः (tṛ́ptāḥ)
तृप्तासः¹ (tṛ́ptāsaḥ¹)
accusative तृप्तम् (tṛptám) तृप्तौ (tṛptaú)
तृप्ता¹ (tṛptā́¹)
तृप्तान् (tṛptā́n)
instrumental तृप्तेन (tṛpténa) तृप्ताभ्याम् (tṛptā́bhyām) तृप्तैः (tṛptaíḥ)
तृप्तेभिः¹ (tṛptébhiḥ¹)
dative तृप्ताय (tṛptā́ya) तृप्ताभ्याम् (tṛptā́bhyām) तृप्तेभ्यः (tṛptébhyaḥ)
ablative तृप्तात् (tṛptā́t) तृप्ताभ्याम् (tṛptā́bhyām) तृप्तेभ्यः (tṛptébhyaḥ)
genitive तृप्तस्य (tṛptásya) तृप्तयोः (tṛptáyoḥ) तृप्तानाम् (tṛptā́nām)
locative तृप्ते (tṛpté) तृप्तयोः (tṛptáyoḥ) तृप्तेषु (tṛptéṣu)
  • ¹Vedic
Feminine ā-stem declension of तृप्ता
singular dual plural
nominative तृप्ता (tṛptā́) तृप्ते (tṛpté) तृप्ताः (tṛptā́ḥ)
vocative तृप्ते (tṛ́pte) तृप्ते (tṛ́pte) तृप्ताः (tṛ́ptāḥ)
accusative तृप्ताम् (tṛptā́m) तृप्ते (tṛpté) तृप्ताः (tṛptā́ḥ)
instrumental तृप्तया (tṛptáyā)
तृप्ता¹ (tṛptā́¹)
तृप्ताभ्याम् (tṛptā́bhyām) तृप्ताभिः (tṛptā́bhiḥ)
dative तृप्तायै (tṛptā́yai) तृप्ताभ्याम् (tṛptā́bhyām) तृप्ताभ्यः (tṛptā́bhyaḥ)
ablative तृप्तायाः (tṛptā́yāḥ)
तृप्तायै² (tṛptā́yai²)
तृप्ताभ्याम् (tṛptā́bhyām) तृप्ताभ्यः (tṛptā́bhyaḥ)
genitive तृप्तायाः (tṛptā́yāḥ)
तृप्तायै² (tṛptā́yai²)
तृप्तयोः (tṛptáyoḥ) तृप्तानाम् (tṛptā́nām)
locative तृप्तायाम् (tṛptā́yām) तृप्तयोः (tṛptáyoḥ) तृप्तासु (tṛptā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तृप्त
singular dual plural
nominative तृप्तम् (tṛptám) तृप्ते (tṛpté) तृप्तानि (tṛptā́ni)
तृप्ता¹ (tṛptā́¹)
vocative तृप्त (tṛ́pta) तृप्ते (tṛ́pte) तृप्तानि (tṛ́ptāni)
तृप्ता¹ (tṛ́ptā¹)
accusative तृप्तम् (tṛptám) तृप्ते (tṛpté) तृप्तानि (tṛptā́ni)
तृप्ता¹ (tṛptā́¹)
instrumental तृप्तेन (tṛpténa) तृप्ताभ्याम् (tṛptā́bhyām) तृप्तैः (tṛptaíḥ)
तृप्तेभिः¹ (tṛptébhiḥ¹)
dative तृप्ताय (tṛptā́ya) तृप्ताभ्याम् (tṛptā́bhyām) तृप्तेभ्यः (tṛptébhyaḥ)
ablative तृप्तात् (tṛptā́t) तृप्ताभ्याम् (tṛptā́bhyām) तृप्तेभ्यः (tṛptébhyaḥ)
genitive तृप्तस्य (tṛptásya) तृप्तयोः (tṛptáyoḥ) तृप्तानाम् (tṛptā́nām)
locative तृप्ते (tṛpté) तृप्तयोः (tṛptáyoḥ) तृप्तेषु (tṛptéṣu)
  • ¹Vedic

Descendants

[edit]
  • Pali: titta
  • Kannada: ತೃಪ್ತ (tṛpta)
  • Hindi: तृप्त (tŕpt) (learned)

Further reading

[edit]