Jump to content

तृढ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *tr̥ẓḍʰás, from Proto-Indo-European *(s)terǵʰ-. Cognate with Hittite [Term?] (/⁠istarkzi⁠/, to make sick). The Sanskrit root is तृह् (tṛh).

Pronunciation

[edit]

Adjective

[edit]

तृढ (tṛḍhá) stem

  1. crushed

Declension

[edit]
Masculine a-stem declension of तृढ
singular dual plural
nominative तृढः (tṛḍháḥ) तृढौ (tṛḍhaú)
तृढा¹ (tṛḍhā́¹)
तृढाः (tṛḍhā́ḥ)
तृढासः¹ (tṛḍhā́saḥ¹)
vocative तृढ (tṛ́ḍha) तृढौ (tṛ́ḍhau)
तृढा¹ (tṛ́ḍhā¹)
तृढाः (tṛ́ḍhāḥ)
तृढासः¹ (tṛ́ḍhāsaḥ¹)
accusative तृढम् (tṛḍhám) तृढौ (tṛḍhaú)
तृढा¹ (tṛḍhā́¹)
तृढान् (tṛḍhā́n)
instrumental तृढेन (tṛḍhéna) तृढाभ्याम् (tṛḍhā́bhyām) तृढैः (tṛḍhaíḥ)
तृढेभिः¹ (tṛḍhébhiḥ¹)
dative तृढाय (tṛḍhā́ya) तृढाभ्याम् (tṛḍhā́bhyām) तृढेभ्यः (tṛḍhébhyaḥ)
ablative तृढात् (tṛḍhā́t) तृढाभ्याम् (tṛḍhā́bhyām) तृढेभ्यः (tṛḍhébhyaḥ)
genitive तृढस्य (tṛḍhásya) तृढयोः (tṛḍháyoḥ) तृढानाम् (tṛḍhā́nām)
locative तृढे (tṛḍhé) तृढयोः (tṛḍháyoḥ) तृढेषु (tṛḍhéṣu)
  • ¹Vedic
Feminine ā-stem declension of तृढा
singular dual plural
nominative तृढा (tṛḍhā́) तृढे (tṛḍhé) तृढाः (tṛḍhā́ḥ)
vocative तृढे (tṛ́ḍhe) तृढे (tṛ́ḍhe) तृढाः (tṛ́ḍhāḥ)
accusative तृढाम् (tṛḍhā́m) तृढे (tṛḍhé) तृढाः (tṛḍhā́ḥ)
instrumental तृढया (tṛḍháyā)
तृढा¹ (tṛḍhā́¹)
तृढाभ्याम् (tṛḍhā́bhyām) तृढाभिः (tṛḍhā́bhiḥ)
dative तृढायै (tṛḍhā́yai) तृढाभ्याम् (tṛḍhā́bhyām) तृढाभ्यः (tṛḍhā́bhyaḥ)
ablative तृढायाः (tṛḍhā́yāḥ)
तृढायै² (tṛḍhā́yai²)
तृढाभ्याम् (tṛḍhā́bhyām) तृढाभ्यः (tṛḍhā́bhyaḥ)
genitive तृढायाः (tṛḍhā́yāḥ)
तृढायै² (tṛḍhā́yai²)
तृढयोः (tṛḍháyoḥ) तृढानाम् (tṛḍhā́nām)
locative तृढायाम् (tṛḍhā́yām) तृढयोः (tṛḍháyoḥ) तृढासु (tṛḍhā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तृढ
singular dual plural
nominative तृढम् (tṛḍhám) तृढे (tṛḍhé) तृढानि (tṛḍhā́ni)
तृढा¹ (tṛḍhā́¹)
vocative तृढ (tṛ́ḍha) तृढे (tṛ́ḍhe) तृढानि (tṛ́ḍhāni)
तृढा¹ (tṛ́ḍhā¹)
accusative तृढम् (tṛḍhám) तृढे (tṛḍhé) तृढानि (tṛḍhā́ni)
तृढा¹ (tṛḍhā́¹)
instrumental तृढेन (tṛḍhéna) तृढाभ्याम् (tṛḍhā́bhyām) तृढैः (tṛḍhaíḥ)
तृढेभिः¹ (tṛḍhébhiḥ¹)
dative तृढाय (tṛḍhā́ya) तृढाभ्याम् (tṛḍhā́bhyām) तृढेभ्यः (tṛḍhébhyaḥ)
ablative तृढात् (tṛḍhā́t) तृढाभ्याम् (tṛḍhā́bhyām) तृढेभ्यः (tṛḍhébhyaḥ)
genitive तृढस्य (tṛḍhásya) तृढयोः (tṛḍháyoḥ) तृढानाम् (tṛḍhā́nām)
locative तृढे (tṛḍhé) तृढयोः (tṛḍháyoḥ) तृढेषु (tṛḍhéṣu)
  • ¹Vedic