Jump to content

तूय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *túHyas, from Proto-Indo-Iranian *túHyas, from Proto-Indo-European *túh₂-yo-s, from *tewh₂- (to swell, be strong).

Pronunciation

[edit]

Adjective

[edit]

तूय (tū́ya) (Vedic)

  1. strong
    वयम् तूयाः स्मः।vayám tū́yāḥ smáḥ.We are strong.

Declension

[edit]
Masculine a-stem declension of तूय
singular dual plural
nominative तूयः (tū́yaḥ) तूयौ (tū́yau)
तूया¹ (tū́yā¹)
तूयाः (tū́yāḥ)
तूयासः¹ (tū́yāsaḥ¹)
vocative तूय (tū́ya) तूयौ (tū́yau)
तूया¹ (tū́yā¹)
तूयाः (tū́yāḥ)
तूयासः¹ (tū́yāsaḥ¹)
accusative तूयम् (tū́yam) तूयौ (tū́yau)
तूया¹ (tū́yā¹)
तूयान् (tū́yān)
instrumental तूयेन (tū́yena) तूयाभ्याम् (tū́yābhyām) तूयैः (tū́yaiḥ)
तूयेभिः¹ (tū́yebhiḥ¹)
dative तूयाय (tū́yāya) तूयाभ्याम् (tū́yābhyām) तूयेभ्यः (tū́yebhyaḥ)
ablative तूयात् (tū́yāt) तूयाभ्याम् (tū́yābhyām) तूयेभ्यः (tū́yebhyaḥ)
genitive तूयस्य (tū́yasya) तूययोः (tū́yayoḥ) तूयानाम् (tū́yānām)
locative तूये (tū́ye) तूययोः (tū́yayoḥ) तूयेषु (tū́yeṣu)
  • ¹Vedic
Feminine ā-stem declension of तूया
singular dual plural
nominative तूया (tū́yā) तूये (tū́ye) तूयाः (tū́yāḥ)
vocative तूये (tū́ye) तूये (tū́ye) तूयाः (tū́yāḥ)
accusative तूयाम् (tū́yām) तूये (tū́ye) तूयाः (tū́yāḥ)
instrumental तूयया (tū́yayā)
तूया¹ (tū́yā¹)
तूयाभ्याम् (tū́yābhyām) तूयाभिः (tū́yābhiḥ)
dative तूयायै (tū́yāyai) तूयाभ्याम् (tū́yābhyām) तूयाभ्यः (tū́yābhyaḥ)
ablative तूयायाः (tū́yāyāḥ)
तूयायै² (tū́yāyai²)
तूयाभ्याम् (tū́yābhyām) तूयाभ्यः (tū́yābhyaḥ)
genitive तूयायाः (tū́yāyāḥ)
तूयायै² (tū́yāyai²)
तूययोः (tū́yayoḥ) तूयानाम् (tū́yānām)
locative तूयायाम् (tū́yāyām) तूययोः (tū́yayoḥ) तूयासु (tū́yāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तूय
singular dual plural
nominative तूयम् (tū́yam) तूये (tū́ye) तूयानि (tū́yāni)
तूया¹ (tū́yā¹)
vocative तूय (tū́ya) तूये (tū́ye) तूयानि (tū́yāni)
तूया¹ (tū́yā¹)
accusative तूयम् (tū́yam) तूये (tū́ye) तूयानि (tū́yāni)
तूया¹ (tū́yā¹)
instrumental तूयेन (tū́yena) तूयाभ्याम् (tū́yābhyām) तूयैः (tū́yaiḥ)
तूयेभिः¹ (tū́yebhiḥ¹)
dative तूयाय (tū́yāya) तूयाभ्याम् (tū́yābhyām) तूयेभ्यः (tū́yebhyaḥ)
ablative तूयात् (tū́yāt) तूयाभ्याम् (tū́yābhyām) तूयेभ्यः (tū́yebhyaḥ)
genitive तूयस्य (tū́yasya) तूययोः (tū́yayoḥ) तूयानाम् (tū́yānām)
locative तूये (tū́ye) तूययोः (tū́yayoḥ) तूयेषु (tū́yeṣu)
  • ¹Vedic