तुलामय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Borrowed from Ancient Greek Πτολεμαῖος (Ptolemaîos).

Pronunciation

[edit]

Proper noun

[edit]

तुलामय (tulāmaya) stemm

  1. Ptolemy I Soter, first pharaoh and the basileus of the Ptolemaic Kingdom.

Declension

[edit]
Masculine a-stem declension of तुलामय (tulāmaya)
Singular Dual Plural
Nominative तुलामयः
tulāmayaḥ
तुलामयौ / तुलामया¹
tulāmayau / tulāmayā¹
तुलामयाः / तुलामयासः¹
tulāmayāḥ / tulāmayāsaḥ¹
Vocative तुलामय
tulāmaya
तुलामयौ / तुलामया¹
tulāmayau / tulāmayā¹
तुलामयाः / तुलामयासः¹
tulāmayāḥ / tulāmayāsaḥ¹
Accusative तुलामयम्
tulāmayam
तुलामयौ / तुलामया¹
tulāmayau / tulāmayā¹
तुलामयान्
tulāmayān
Instrumental तुलामयेन
tulāmayena
तुलामयाभ्याम्
tulāmayābhyām
तुलामयैः / तुलामयेभिः¹
tulāmayaiḥ / tulāmayebhiḥ¹
Dative तुलामयाय
tulāmayāya
तुलामयाभ्याम्
tulāmayābhyām
तुलामयेभ्यः
tulāmayebhyaḥ
Ablative तुलामयात्
tulāmayāt
तुलामयाभ्याम्
tulāmayābhyām
तुलामयेभ्यः
tulāmayebhyaḥ
Genitive तुलामयस्य
tulāmayasya
तुलामययोः
tulāmayayoḥ
तुलामयानाम्
tulāmayānām
Locative तुलामये
tulāmaye
तुलामययोः
tulāmayayoḥ
तुलामयेषु
tulāmayeṣu
Notes
  • ¹Vedic