Jump to content

तुरीय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *turíHas, from Proto-Indo-Iranian *turíHas, from Proto-Indo-European *kʷtur- + Proto-Indo-Iranian *-iHas. Cognate with Avestan 𐬙𐬏𐬌𐬭𐬌𐬌𐬀 (iriia).

Pronunciation

[edit]

Adjective

[edit]

तुरीय (turī́ya) stem

  1. fourth
    Synonym: चतुर्थ (caturthá)

Declension

[edit]
Masculine a-stem declension of तुरीय
singular dual plural
nominative तुरीयः (turī́yaḥ) तुरीयौ (turī́yau)
तुरीया¹ (turī́yā¹)
तुरीयाः (turī́yāḥ)
तुरीयासः¹ (turī́yāsaḥ¹)
vocative तुरीय (túrīya) तुरीयौ (túrīyau)
तुरीया¹ (túrīyā¹)
तुरीयाः (túrīyāḥ)
तुरीयासः¹ (túrīyāsaḥ¹)
accusative तुरीयम् (turī́yam) तुरीयौ (turī́yau)
तुरीया¹ (turī́yā¹)
तुरीयान् (turī́yān)
instrumental तुरीयेण (turī́yeṇa) तुरीयाभ्याम् (turī́yābhyām) तुरीयैः (turī́yaiḥ)
तुरीयेभिः¹ (turī́yebhiḥ¹)
dative तुरीयाय (turī́yāya) तुरीयाभ्याम् (turī́yābhyām) तुरीयेभ्यः (turī́yebhyaḥ)
ablative तुरीयात् (turī́yāt) तुरीयाभ्याम् (turī́yābhyām) तुरीयेभ्यः (turī́yebhyaḥ)
genitive तुरीयस्य (turī́yasya) तुरीययोः (turī́yayoḥ) तुरीयाणाम् (turī́yāṇām)
locative तुरीये (turī́ye) तुरीययोः (turī́yayoḥ) तुरीयेषु (turī́yeṣu)
  • ¹Vedic
Feminine ā-stem declension of तुरीया
singular dual plural
nominative तुरीया (turī́yā) तुरीये (turī́ye) तुरीयाः (turī́yāḥ)
vocative तुरीये (túrīye) तुरीये (túrīye) तुरीयाः (túrīyāḥ)
accusative तुरीयाम् (turī́yām) तुरीये (turī́ye) तुरीयाः (turī́yāḥ)
instrumental तुरीयया (turī́yayā)
तुरीया¹ (turī́yā¹)
तुरीयाभ्याम् (turī́yābhyām) तुरीयाभिः (turī́yābhiḥ)
dative तुरीयायै (turī́yāyai) तुरीयाभ्याम् (turī́yābhyām) तुरीयाभ्यः (turī́yābhyaḥ)
ablative तुरीयायाः (turī́yāyāḥ)
तुरीयायै² (turī́yāyai²)
तुरीयाभ्याम् (turī́yābhyām) तुरीयाभ्यः (turī́yābhyaḥ)
genitive तुरीयायाः (turī́yāyāḥ)
तुरीयायै² (turī́yāyai²)
तुरीययोः (turī́yayoḥ) तुरीयाणाम् (turī́yāṇām)
locative तुरीयायाम् (turī́yāyām) तुरीययोः (turī́yayoḥ) तुरीयासु (turī́yāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुरीय
singular dual plural
nominative तुरीयम् (turī́yam) तुरीये (turī́ye) तुरीयाणि (turī́yāṇi)
तुरीया¹ (turī́yā¹)
vocative तुरीय (túrīya) तुरीये (túrīye) तुरीयाणि (túrīyāṇi)
तुरीया¹ (túrīyā¹)
accusative तुरीयम् (turī́yam) तुरीये (turī́ye) तुरीयाणि (turī́yāṇi)
तुरीया¹ (turī́yā¹)
instrumental तुरीयेण (turī́yeṇa) तुरीयाभ्याम् (turī́yābhyām) तुरीयैः (turī́yaiḥ)
तुरीयेभिः¹ (turī́yebhiḥ¹)
dative तुरीयाय (turī́yāya) तुरीयाभ्याम् (turī́yābhyām) तुरीयेभ्यः (turī́yebhyaḥ)
ablative तुरीयात् (turī́yāt) तुरीयाभ्याम् (turī́yābhyām) तुरीयेभ्यः (turī́yebhyaḥ)
genitive तुरीयस्य (turī́yasya) तुरीययोः (turī́yayoḥ) तुरीयाणाम् (turī́yāṇām)
locative तुरीये (turī́ye) तुरीययोः (turī́yayoḥ) तुरीयेषु (turī́yeṣu)
  • ¹Vedic

Noun

[edit]

तुरीय (turīya) stemn

  1. a quarter
  2. the fourth state of spirit (pure impersonal spirit or Brahman)

References

[edit]
  • Monier Williams (1899) “तुरीय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 451, column 1.
  • Kobayashi, Masato (2004) Historical Phonology of Old Indo-Aryan Consonants (Study of Languages and Cultures of Asia and Africa Monograph Series; 42)‎[1], Tokyo: Research Institute for Languages and Cultures of Asia and Africa, Tokyo University of Foreign Studies, →ISBN