Jump to content

तुमुल

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit तुमुल (tumula)

Pronunciation

[edit]
  • (Delhi) IPA(key): /t̪ʊ.mʊl/

Noun

[edit]

तुमुल (tumulm

  1. tumult, din; confusion
  2. tumultuous combat

Declension

[edit]

Adjective

[edit]

तुमुल (tumul)

  1. tumultuous
  2. excited; confused

References

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *tumúlas, from Proto-Indo-Iranian *tumúlas, from Proto-Indo-European *tuh₂-mélos, from *tewh₂- (to swell).

Cognates include Latin tumultus (whence English tumult).

Pronunciation

[edit]

Adjective

[edit]

तुमुल (tumúla) stem

  1. tumultuous, noisy

Declension

[edit]
Masculine a-stem declension of तुमुल
singular dual plural
nominative तुमुलः (tumúlaḥ) तुमुलौ (tumúlau)
तुमुला¹ (tumúlā¹)
तुमुलाः (tumúlāḥ)
तुमुलासः¹ (tumúlāsaḥ¹)
vocative तुमुल (túmula) तुमुलौ (túmulau)
तुमुला¹ (túmulā¹)
तुमुलाः (túmulāḥ)
तुमुलासः¹ (túmulāsaḥ¹)
accusative तुमुलम् (tumúlam) तुमुलौ (tumúlau)
तुमुला¹ (tumúlā¹)
तुमुलान् (tumúlān)
instrumental तुमुलेन (tumúlena) तुमुलाभ्याम् (tumúlābhyām) तुमुलैः (tumúlaiḥ)
तुमुलेभिः¹ (tumúlebhiḥ¹)
dative तुमुलाय (tumúlāya) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
ablative तुमुलात् (tumúlāt) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
genitive तुमुलस्य (tumúlasya) तुमुलयोः (tumúlayoḥ) तुमुलानाम् (tumúlānām)
locative तुमुले (tumúle) तुमुलयोः (tumúlayoḥ) तुमुलेषु (tumúleṣu)
  • ¹Vedic
Feminine ā-stem declension of तुमुला
singular dual plural
nominative तुमुला (tumúlā) तुमुले (tumúle) तुमुलाः (tumúlāḥ)
vocative तुमुले (túmule) तुमुले (túmule) तुमुलाः (túmulāḥ)
accusative तुमुलाम् (tumúlām) तुमुले (tumúle) तुमुलाः (tumúlāḥ)
instrumental तुमुलया (tumúlayā)
तुमुला¹ (tumúlā¹)
तुमुलाभ्याम् (tumúlābhyām) तुमुलाभिः (tumúlābhiḥ)
dative तुमुलायै (tumúlāyai) तुमुलाभ्याम् (tumúlābhyām) तुमुलाभ्यः (tumúlābhyaḥ)
ablative तुमुलायाः (tumúlāyāḥ)
तुमुलायै² (tumúlāyai²)
तुमुलाभ्याम् (tumúlābhyām) तुमुलाभ्यः (tumúlābhyaḥ)
genitive तुमुलायाः (tumúlāyāḥ)
तुमुलायै² (tumúlāyai²)
तुमुलयोः (tumúlayoḥ) तुमुलानाम् (tumúlānām)
locative तुमुलायाम् (tumúlāyām) तुमुलयोः (tumúlayoḥ) तुमुलासु (tumúlāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुमुल
singular dual plural
nominative तुमुलम् (tumúlam) तुमुले (tumúle) तुमुलानि (tumúlāni)
तुमुला¹ (tumúlā¹)
vocative तुमुल (túmula) तुमुले (túmule) तुमुलानि (túmulāni)
तुमुला¹ (túmulā¹)
accusative तुमुलम् (tumúlam) तुमुले (tumúle) तुमुलानि (tumúlāni)
तुमुला¹ (tumúlā¹)
instrumental तुमुलेन (tumúlena) तुमुलाभ्याम् (tumúlābhyām) तुमुलैः (tumúlaiḥ)
तुमुलेभिः¹ (tumúlebhiḥ¹)
dative तुमुलाय (tumúlāya) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
ablative तुमुलात् (tumúlāt) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
genitive तुमुलस्य (tumúlasya) तुमुलयोः (tumúlayoḥ) तुमुलानाम् (tumúlānām)
locative तुमुले (tumúle) तुमुलयोः (tumúlayoḥ) तुमुलेषु (tumúleṣu)
  • ¹Vedic

Noun

[edit]

तुमुल (tumúla) stemn

  1. tumult, clatter, confusion
  2. Terminalia bellerica

Declension

[edit]
Neuter a-stem declension of तुमुल
singular dual plural
nominative तुमुलम् (tumúlam) तुमुले (tumúle) तुमुलानि (tumúlāni)
तुमुला¹ (tumúlā¹)
vocative तुमुल (túmula) तुमुले (túmule) तुमुलानि (túmulāni)
तुमुला¹ (túmulā¹)
accusative तुमुलम् (tumúlam) तुमुले (tumúle) तुमुलानि (tumúlāni)
तुमुला¹ (tumúlā¹)
instrumental तुमुलेन (tumúlena) तुमुलाभ्याम् (tumúlābhyām) तुमुलैः (tumúlaiḥ)
तुमुलेभिः¹ (tumúlebhiḥ¹)
dative तुमुलाय (tumúlāya) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
ablative तुमुलात् (tumúlāt) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
genitive तुमुलस्य (tumúlasya) तुमुलयोः (tumúlayoḥ) तुमुलानाम् (tumúlānām)
locative तुमुले (tumúle) तुमुलयोः (tumúlayoḥ) तुमुलेषु (tumúleṣu)
  • ¹Vedic

Derived terms

[edit]