तीक्ष्ण
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- তীক্ষ্ণ (Assamese script)
- ᬢᬷᬓ᭄ᬱ᭄ᬡ (Balinese script)
- তীক্ষ্ণ (Bengali script)
- 𑰝𑰱𑰎𑰿𑰬𑰿𑰜 (Bhaiksuki script)
- 𑀢𑀻𑀓𑁆𑀱𑁆𑀡 (Brahmi script)
- တီက္ၑ္ဏ (Burmese script)
- તીક્ષ્ણ (Gujarati script)
- ਤੀਕ੍ਸ਼੍ਣ (Gurmukhi script)
- 𑌤𑍀𑌕𑍍𑌷𑍍𑌣 (Grantha script)
- ꦠꦷꦏ꧀ꦰ꧀ꦟ (Javanese script)
- 𑂞𑂲𑂍𑂹𑂭𑂹𑂝 (Kaithi script)
- ತೀಕ್ಷ್ಣ (Kannada script)
- តីក្ឞ្ណ (Khmer script)
- ຕີກ຺ຩ຺ຓ (Lao script)
- തീക്ഷ്ണ (Malayalam script)
- ᢠᡳᡳᡬᢢᢏᠠ (Manchu script)
- 𑘝𑘲𑘎𑘿𑘬𑘿𑘜 (Modi script)
- ᢐᠢᠢᢉᢔᢏᠠ᠋ (Mongolian script)
- 𑦽𑧓𑦮𑧠𑧌𑧠𑦼 (Nandinagari script)
- 𑐟𑐷𑐎𑑂𑐲𑑂𑐞 (Newa script)
- ତୀକ୍ଷ୍ଣ (Odia script)
- ꢡꢷꢒ꣄ꢰ꣄ꢠ (Saurashtra script)
- 𑆠𑆵𑆑𑇀𑆰𑇀𑆟 (Sharada script)
- 𑖝𑖱𑖎𑖿𑖬𑖿𑖜 (Siddham script)
- තීක්ෂ්ණ (Sinhalese script)
- 𑩫𑩑𑩛𑩜 𑪙𑪀 𑪙𑩪 (Soyombo script)
- 𑚙𑚯𑚊𑚶𑚶𑚘 (Takri script)
- தீக்ஷ்ண (Tamil script)
- తీక్ష్ణ (Telugu script)
- ตีกฺษฺณ (Thai script)
- ཏཱི་ཀྵྞ (Tibetan script)
- 𑒞𑒲𑒏𑓂𑒭𑓂𑒝 (Tirhuta script)
- 𑨙𑨁𑨊𑨋𑩇𑨯𑩇𑨘 (Zanabazar Square script)
Etymology
[edit]From Proto-Indo-European *(s)tig-s-nó-s, from *(s)teyg- (“to be sharp”); with an unexplained lengthening of the first vowel. Related to तेजस् (tejas, “sharpness”), तिग्म (tigma) and also to Avestan 𐬙𐬌𐬖𐬭𐬀 (tiγra, “sharp”), Persian تیز (tez, “sharp”).
Pronunciation
[edit]Adjective
[edit]तीक्ष्ण • (tīkṣṇá) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | तीक्ष्णः (tīkṣṇáḥ) | तीक्ष्णौ (tīkṣṇaú) तीक्ष्णा¹ (tīkṣṇā́¹) |
तीक्ष्णाः (tīkṣṇā́ḥ) तीक्ष्णासः¹ (tīkṣṇā́saḥ¹) |
vocative | तीक्ष्ण (tī́kṣṇa) | तीक्ष्णौ (tī́kṣṇau) तीक्ष्णा¹ (tī́kṣṇā¹) |
तीक्ष्णाः (tī́kṣṇāḥ) तीक्ष्णासः¹ (tī́kṣṇāsaḥ¹) |
accusative | तीक्ष्णम् (tīkṣṇám) | तीक्ष्णौ (tīkṣṇaú) तीक्ष्णा¹ (tīkṣṇā́¹) |
तीक्ष्णान् (tīkṣṇā́n) |
instrumental | तीक्ष्णेन (tīkṣṇéna) | तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) | तीक्ष्णैः (tīkṣṇaíḥ) तीक्ष्णेभिः¹ (tīkṣṇébhiḥ¹) |
dative | तीक्ष्णाय (tīkṣṇā́ya) | तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) | तीक्ष्णेभ्यः (tīkṣṇébhyaḥ) |
ablative | तीक्ष्णात् (tīkṣṇā́t) | तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) | तीक्ष्णेभ्यः (tīkṣṇébhyaḥ) |
genitive | तीक्ष्णस्य (tīkṣṇásya) | तीक्ष्णयोः (tīkṣṇáyoḥ) | तीक्ष्णानाम् (tīkṣṇā́nām) |
locative | तीक्ष्णे (tīkṣṇé) | तीक्ष्णयोः (tīkṣṇáyoḥ) | तीक्ष्णेषु (tīkṣṇéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | तीक्ष्णा (tīkṣṇā́) | तीक्ष्णे (tīkṣṇé) | तीक्ष्णाः (tīkṣṇā́ḥ) |
vocative | तीक्ष्णे (tī́kṣṇe) | तीक्ष्णे (tī́kṣṇe) | तीक्ष्णाः (tī́kṣṇāḥ) |
accusative | तीक्ष्णाम् (tīkṣṇā́m) | तीक्ष्णे (tīkṣṇé) | तीक्ष्णाः (tīkṣṇā́ḥ) |
instrumental | तीक्ष्णया (tīkṣṇáyā) तीक्ष्णा¹ (tīkṣṇā́¹) |
तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) | तीक्ष्णाभिः (tīkṣṇā́bhiḥ) |
dative | तीक्ष्णायै (tīkṣṇā́yai) | तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) | तीक्ष्णाभ्यः (tīkṣṇā́bhyaḥ) |
ablative | तीक्ष्णायाः (tīkṣṇā́yāḥ) तीक्ष्णायै² (tīkṣṇā́yai²) |
तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) | तीक्ष्णाभ्यः (tīkṣṇā́bhyaḥ) |
genitive | तीक्ष्णायाः (tīkṣṇā́yāḥ) तीक्ष्णायै² (tīkṣṇā́yai²) |
तीक्ष्णयोः (tīkṣṇáyoḥ) | तीक्ष्णानाम् (tīkṣṇā́nām) |
locative | तीक्ष्णायाम् (tīkṣṇā́yām) | तीक्ष्णयोः (tīkṣṇáyoḥ) | तीक्ष्णासु (tīkṣṇā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | तीक्ष्णम् (tīkṣṇám) | तीक्ष्णे (tīkṣṇé) | तीक्ष्णानि (tīkṣṇā́ni) तीक्ष्णा¹ (tīkṣṇā́¹) |
vocative | तीक्ष्ण (tī́kṣṇa) | तीक्ष्णे (tī́kṣṇe) | तीक्ष्णानि (tī́kṣṇāni) तीक्ष्णा¹ (tī́kṣṇā¹) |
accusative | तीक्ष्णम् (tīkṣṇám) | तीक्ष्णे (tīkṣṇé) | तीक्ष्णानि (tīkṣṇā́ni) तीक्ष्णा¹ (tīkṣṇā́¹) |
instrumental | तीक्ष्णेन (tīkṣṇéna) | तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) | तीक्ष्णैः (tīkṣṇaíḥ) तीक्ष्णेभिः¹ (tīkṣṇébhiḥ¹) |
dative | तीक्ष्णाय (tīkṣṇā́ya) | तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) | तीक्ष्णेभ्यः (tīkṣṇébhyaḥ) |
ablative | तीक्ष्णात् (tīkṣṇā́t) | तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) | तीक्ष्णेभ्यः (tīkṣṇébhyaḥ) |
genitive | तीक्ष्णस्य (tīkṣṇásya) | तीक्ष्णयोः (tīkṣṇáyoḥ) | तीक्ष्णानाम् (tīkṣṇā́nām) |
locative | तीक्ष्णे (tīkṣṇé) | तीक्ष्णयोः (tīkṣṇáyoḥ) | तीक्ष्णेषु (tīkṣṇéṣu) |
- ¹Vedic
Descendants
[edit]References
[edit]- Monier Williams (1899) “तीक्ष्ण”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 448/3.
- Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan][1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 649; 668-9