Jump to content

तिक्त

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *tiktás, from Proto-Indo-European *(s)tig-tó-s, from *(s)teyg-.

Pronunciation

[edit]

Adjective

[edit]

तिक्त (tikta) stem

  1. bitter

Declension

[edit]
Masculine a-stem declension of तिक्त
singular dual plural
nominative तिक्तः (tiktáḥ) तिक्तौ (tiktaú)
तिक्ता¹ (tiktā́¹)
तिक्ताः (tiktā́ḥ)
तिक्तासः¹ (tiktā́saḥ¹)
vocative तिक्त (tíkta) तिक्तौ (tíktau)
तिक्ता¹ (tíktā¹)
तिक्ताः (tíktāḥ)
तिक्तासः¹ (tíktāsaḥ¹)
accusative तिक्तम् (tiktám) तिक्तौ (tiktaú)
तिक्ता¹ (tiktā́¹)
तिक्तान् (tiktā́n)
instrumental तिक्तेन (tikténa) तिक्ताभ्याम् (tiktā́bhyām) तिक्तैः (tiktaíḥ)
तिक्तेभिः¹ (tiktébhiḥ¹)
dative तिक्ताय (tiktā́ya) तिक्ताभ्याम् (tiktā́bhyām) तिक्तेभ्यः (tiktébhyaḥ)
ablative तिक्तात् (tiktā́t) तिक्ताभ्याम् (tiktā́bhyām) तिक्तेभ्यः (tiktébhyaḥ)
genitive तिक्तस्य (tiktásya) तिक्तयोः (tiktáyoḥ) तिक्तानाम् (tiktā́nām)
locative तिक्ते (tikté) तिक्तयोः (tiktáyoḥ) तिक्तेषु (tiktéṣu)
  • ¹Vedic
Feminine ā-stem declension of तिक्ता
singular dual plural
nominative तिक्ता (tiktā́) तिक्ते (tikté) तिक्ताः (tiktā́ḥ)
vocative तिक्ते (tíkte) तिक्ते (tíkte) तिक्ताः (tíktāḥ)
accusative तिक्ताम् (tiktā́m) तिक्ते (tikté) तिक्ताः (tiktā́ḥ)
instrumental तिक्तया (tiktáyā)
तिक्ता¹ (tiktā́¹)
तिक्ताभ्याम् (tiktā́bhyām) तिक्ताभिः (tiktā́bhiḥ)
dative तिक्तायै (tiktā́yai) तिक्ताभ्याम् (tiktā́bhyām) तिक्ताभ्यः (tiktā́bhyaḥ)
ablative तिक्तायाः (tiktā́yāḥ)
तिक्तायै² (tiktā́yai²)
तिक्ताभ्याम् (tiktā́bhyām) तिक्ताभ्यः (tiktā́bhyaḥ)
genitive तिक्तायाः (tiktā́yāḥ)
तिक्तायै² (tiktā́yai²)
तिक्तयोः (tiktáyoḥ) तिक्तानाम् (tiktā́nām)
locative तिक्तायाम् (tiktā́yām) तिक्तयोः (tiktáyoḥ) तिक्तासु (tiktā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तिक्त
singular dual plural
nominative तिक्तम् (tiktám) तिक्ते (tikté) तिक्तानि (tiktā́ni)
तिक्ता¹ (tiktā́¹)
vocative तिक्त (tíkta) तिक्ते (tíkte) तिक्तानि (tíktāni)
तिक्ता¹ (tíktā¹)
accusative तिक्तम् (tiktám) तिक्ते (tikté) तिक्तानि (tiktā́ni)
तिक्ता¹ (tiktā́¹)
instrumental तिक्तेन (tikténa) तिक्ताभ्याम् (tiktā́bhyām) तिक्तैः (tiktaíḥ)
तिक्तेभिः¹ (tiktébhiḥ¹)
dative तिक्ताय (tiktā́ya) तिक्ताभ्याम् (tiktā́bhyām) तिक्तेभ्यः (tiktébhyaḥ)
ablative तिक्तात् (tiktā́t) तिक्ताभ्याम् (tiktā́bhyām) तिक्तेभ्यः (tiktébhyaḥ)
genitive तिक्तस्य (tiktásya) तिक्तयोः (tiktáyoḥ) तिक्तानाम् (tiktā́nām)
locative तिक्ते (tikté) तिक्तयोः (tiktáyoḥ) तिक्तेषु (tiktéṣu)
  • ¹Vedic

Descendants

[edit]
  • Assamese: তিতা (tita)
  • Bengali: তিতা (tita)
  • Odia: ତିକ୍ତ (tikta)
  • Rohingya: tita