तविष
Appearance
Sanskrit
[edit]Pronunciation
[edit]Adjective
[edit]तविष • (taviṣá)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | तविषः (taviṣáḥ) | तविषौ (taviṣaú) तविषा¹ (taviṣā́¹) |
तविषाः (taviṣā́ḥ) तविषासः¹ (taviṣā́saḥ¹) |
vocative | तविष (táviṣa) | तविषौ (táviṣau) तविषा¹ (táviṣā¹) |
तविषाः (táviṣāḥ) तविषासः¹ (táviṣāsaḥ¹) |
accusative | तविषम् (taviṣám) | तविषौ (taviṣaú) तविषा¹ (taviṣā́¹) |
तविषान् (taviṣā́n) |
instrumental | तविषेण (taviṣéṇa) | तविषाभ्याम् (taviṣā́bhyām) | तविषैः (taviṣaíḥ) तविषेभिः¹ (taviṣébhiḥ¹) |
dative | तविषाय (taviṣā́ya) | तविषाभ्याम् (taviṣā́bhyām) | तविषेभ्यः (taviṣébhyaḥ) |
ablative | तविषात् (taviṣā́t) | तविषाभ्याम् (taviṣā́bhyām) | तविषेभ्यः (taviṣébhyaḥ) |
genitive | तविषस्य (taviṣásya) | तविषयोः (taviṣáyoḥ) | तविषाणाम् (taviṣā́ṇām) |
locative | तविषे (taviṣé) | तविषयोः (taviṣáyoḥ) | तविषेषु (taviṣéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | तविषा (taviṣā́) | तविषे (taviṣé) | तविषाः (taviṣā́ḥ) |
vocative | तविषे (táviṣe) | तविषे (táviṣe) | तविषाः (táviṣāḥ) |
accusative | तविषाम् (taviṣā́m) | तविषे (taviṣé) | तविषाः (taviṣā́ḥ) |
instrumental | तविषया (taviṣáyā) तविषा¹ (taviṣā́¹) |
तविषाभ्याम् (taviṣā́bhyām) | तविषाभिः (taviṣā́bhiḥ) |
dative | तविषायै (taviṣā́yai) | तविषाभ्याम् (taviṣā́bhyām) | तविषाभ्यः (taviṣā́bhyaḥ) |
ablative | तविषायाः (taviṣā́yāḥ) तविषायै² (taviṣā́yai²) |
तविषाभ्याम् (taviṣā́bhyām) | तविषाभ्यः (taviṣā́bhyaḥ) |
genitive | तविषायाः (taviṣā́yāḥ) तविषायै² (taviṣā́yai²) |
तविषयोः (taviṣáyoḥ) | तविषाणाम् (taviṣā́ṇām) |
locative | तविषायाम् (taviṣā́yām) | तविषयोः (taviṣáyoḥ) | तविषासु (taviṣā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | तविषम् (taviṣám) | तविषे (taviṣé) | तविषाणि (taviṣā́ṇi) तविषा¹ (taviṣā́¹) |
vocative | तविष (táviṣa) | तविषे (táviṣe) | तविषाणि (táviṣāṇi) तविषा¹ (táviṣā¹) |
accusative | तविषम् (taviṣám) | तविषे (taviṣé) | तविषाणि (taviṣā́ṇi) तविषा¹ (taviṣā́¹) |
instrumental | तविषेण (taviṣéṇa) | तविषाभ्याम् (taviṣā́bhyām) | तविषैः (taviṣaíḥ) तविषेभिः¹ (taviṣébhiḥ¹) |
dative | तविषाय (taviṣā́ya) | तविषाभ्याम् (taviṣā́bhyām) | तविषेभ्यः (taviṣébhyaḥ) |
ablative | तविषात् (taviṣā́t) | तविषाभ्याम् (taviṣā́bhyām) | तविषेभ्यः (taviṣébhyaḥ) |
genitive | तविषस्य (taviṣásya) | तविषयोः (taviṣáyoḥ) | तविषाणाम् (taviṣā́ṇām) |
locative | तविषे (taviṣé) | तविषयोः (taviṣáyoḥ) | तविषेषु (taviṣéṣu) |
- ¹Vedic
Noun
[edit]तविष • (taviṣá) stem, m
- the ocean
- heaven
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | तविषः (taviṣáḥ) | तविषौ (taviṣaú) तविषा¹ (taviṣā́¹) |
तविषाः (taviṣā́ḥ) तविषासः¹ (taviṣā́saḥ¹) |
vocative | तविष (táviṣa) | तविषौ (táviṣau) तविषा¹ (táviṣā¹) |
तविषाः (táviṣāḥ) तविषासः¹ (táviṣāsaḥ¹) |
accusative | तविषम् (taviṣám) | तविषौ (taviṣaú) तविषा¹ (taviṣā́¹) |
तविषान् (taviṣā́n) |
instrumental | तविषेण (taviṣéṇa) | तविषाभ्याम् (taviṣā́bhyām) | तविषैः (taviṣaíḥ) तविषेभिः¹ (taviṣébhiḥ¹) |
dative | तविषाय (taviṣā́ya) | तविषाभ्याम् (taviṣā́bhyām) | तविषेभ्यः (taviṣébhyaḥ) |
ablative | तविषात् (taviṣā́t) | तविषाभ्याम् (taviṣā́bhyām) | तविषेभ्यः (taviṣébhyaḥ) |
genitive | तविषस्य (taviṣásya) | तविषयोः (taviṣáyoḥ) | तविषाणाम् (taviṣā́ṇām) |
locative | तविषे (taviṣé) | तविषयोः (taviṣáyoḥ) | तविषेषु (taviṣéṣu) |
- ¹Vedic
Descendants
[edit]Noun
[edit]तविष • (taviṣá) stem, n
- power, strength also in the plural
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | तविषम् (taviṣám) | तविषे (taviṣé) | तविषाणि (taviṣā́ṇi) तविषा¹ (taviṣā́¹) |
vocative | तविष (táviṣa) | तविषे (táviṣe) | तविषाणि (táviṣāṇi) तविषा¹ (táviṣā¹) |
accusative | तविषम् (taviṣám) | तविषे (taviṣé) | तविषाणि (taviṣā́ṇi) तविषा¹ (taviṣā́¹) |
instrumental | तविषेण (taviṣéṇa) | तविषाभ्याम् (taviṣā́bhyām) | तविषैः (taviṣaíḥ) तविषेभिः¹ (taviṣébhiḥ¹) |
dative | तविषाय (taviṣā́ya) | तविषाभ्याम् (taviṣā́bhyām) | तविषेभ्यः (taviṣébhyaḥ) |
ablative | तविषात् (taviṣā́t) | तविषाभ्याम् (taviṣā́bhyām) | तविषेभ्यः (taviṣébhyaḥ) |
genitive | तविषस्य (taviṣásya) | तविषयोः (taviṣáyoḥ) | तविषाणाम् (taviṣā́ṇām) |
locative | तविषे (taviṣé) | तविषयोः (taviṣáyoḥ) | तविषेषु (taviṣéṣu) |
- ¹Vedic