Jump to content

तवस्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

तवस्य (tavasyá) stemn

  1. strength

Declension

[edit]
Neuter a-stem declension of तवस्य
singular dual plural
nominative तवस्यम् (tavasyám) तवस्ये (tavasyé) तवस्यानि (tavasyā́ni)
तवस्या¹ (tavasyā́¹)
vocative तवस्य (távasya) तवस्ये (távasye) तवस्यानि (távasyāni)
तवस्या¹ (távasyā¹)
accusative तवस्यम् (tavasyám) तवस्ये (tavasyé) तवस्यानि (tavasyā́ni)
तवस्या¹ (tavasyā́¹)
instrumental तवस्येन (tavasyéna) तवस्याभ्याम् (tavasyā́bhyām) तवस्यैः (tavasyaíḥ)
तवस्येभिः¹ (tavasyébhiḥ¹)
dative तवस्याय (tavasyā́ya) तवस्याभ्याम् (tavasyā́bhyām) तवस्येभ्यः (tavasyébhyaḥ)
ablative तवस्यात् (tavasyā́t) तवस्याभ्याम् (tavasyā́bhyām) तवस्येभ्यः (tavasyébhyaḥ)
genitive तवस्यस्य (tavasyásya) तवस्ययोः (tavasyáyoḥ) तवस्यानाम् (tavasyā́nām)
locative तवस्ये (tavasyé) तवस्ययोः (tavasyáyoḥ) तवस्येषु (tavasyéṣu)
  • ¹Vedic