तवस्य
Appearance
Sanskrit
[edit]Pronunciation
[edit]Noun
[edit]तवस्य • (tavasyá) stem, n
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | तवस्यम् (tavasyám) | तवस्ये (tavasyé) | तवस्यानि (tavasyā́ni) तवस्या¹ (tavasyā́¹) |
vocative | तवस्य (távasya) | तवस्ये (távasye) | तवस्यानि (távasyāni) तवस्या¹ (távasyā¹) |
accusative | तवस्यम् (tavasyám) | तवस्ये (tavasyé) | तवस्यानि (tavasyā́ni) तवस्या¹ (tavasyā́¹) |
instrumental | तवस्येन (tavasyéna) | तवस्याभ्याम् (tavasyā́bhyām) | तवस्यैः (tavasyaíḥ) तवस्येभिः¹ (tavasyébhiḥ¹) |
dative | तवस्याय (tavasyā́ya) | तवस्याभ्याम् (tavasyā́bhyām) | तवस्येभ्यः (tavasyébhyaḥ) |
ablative | तवस्यात् (tavasyā́t) | तवस्याभ्याम् (tavasyā́bhyām) | तवस्येभ्यः (tavasyébhyaḥ) |
genitive | तवस्यस्य (tavasyásya) | तवस्ययोः (tavasyáyoḥ) | तवस्यानाम् (tavasyā́nām) |
locative | तवस्ये (tavasyé) | तवस्ययोः (tavasyáyoḥ) | तवस्येषु (tavasyéṣu) |
- ¹Vedic