Jump to content

तवस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *tawHā́s, from Proto-Indo-Iranian *tawHā́s, from Proto-Indo-European *towh₂-ṓs ~ towh₂-és-, from *tewh₂- (to swell, be strong).

Pronunciation

[edit]

Adjective

[edit]

तवस् (tavás) (Vedic)

  1. strong, energetic, courageous, forceful

Declension

[edit]
Masculine as-stem declension of तवस्
singular dual plural
nominative तवाः (tavā́ḥ) तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
vocative तवः (távaḥ) तवसौ (távasau)
तवसा¹ (távasā¹)
तवसः (távasaḥ)
तवाः¹ (távāḥ¹)
accusative तवसम् (tavásam)
तवाम्¹ (tavā́m¹)
तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
instrumental तवसा (tavásā) तवोभ्याम् (tavóbhyām) तवोभिः (tavóbhiḥ)
dative तवसे (taváse) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
ablative तवसः (tavásaḥ) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
genitive तवसः (tavásaḥ) तवसोः (tavásoḥ) तवसाम् (tavásām)
locative तवसि (tavási) तवसोः (tavásoḥ) तवःसु (taváḥsu)
  • ¹Vedic
Feminine as-stem declension of तवस्
singular dual plural
nominative तवाः (tavā́ḥ) तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
vocative तवः (távaḥ) तवसौ (távasau)
तवसा¹ (távasā¹)
तवसः (távasaḥ)
तवाः¹ (távāḥ¹)
accusative तवसम् (tavásam)
तवाम्¹ (tavā́m¹)
तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
instrumental तवसा (tavásā) तवोभ्याम् (tavóbhyām) तवोभिः (tavóbhiḥ)
dative तवसे (taváse) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
ablative तवसः (tavásaḥ) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
genitive तवसः (tavásaḥ) तवसोः (tavásoḥ) तवसाम् (tavásām)
locative तवसि (tavási) तवसोः (tavásoḥ) तवःसु (taváḥsu)
  • ¹Vedic
Neuter as-stem declension of तवस्
singular dual plural
nominative तवः (taváḥ) तवसी (tavásī) तवांसि (tavā́ṃsi)
vocative तवः (távaḥ) तवसी (távasī) तवांसि (távāṃsi)
accusative तवः (taváḥ) तवसी (tavásī) तवांसि (tavā́ṃsi)
instrumental तवसा (tavásā) तवोभ्याम् (tavóbhyām) तवोभिः (tavóbhiḥ)
dative तवसे (taváse) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
ablative तवसः (tavásaḥ) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
genitive तवसः (tavásaḥ) तवसोः (tavásoḥ) तवसाम् (tavásām)
locative तवसि (tavási) तवसोः (tavásoḥ) तवःसु (taváḥsu)

Noun

[edit]

तवस् (tavás) stemm (Vedic)

  1. power, strength, courage, force

Declension

[edit]
Masculine as-stem declension of तवस्
singular dual plural
nominative तवाः (tavā́ḥ) तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
vocative तवः (távaḥ) तवसौ (távasau)
तवसा¹ (távasā¹)
तवसः (távasaḥ)
तवाः¹ (távāḥ¹)
accusative तवसम् (tavásam)
तवाम्¹ (tavā́m¹)
तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
instrumental तवसा (tavásā) तवोभ्याम् (tavóbhyām) तवोभिः (tavóbhiḥ)
dative तवसे (taváse) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
ablative तवसः (tavásaḥ) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
genitive तवसः (tavásaḥ) तवसोः (tavásoḥ) तवसाम् (tavásām)
locative तवसि (tavási) तवसोः (tavásoḥ) तवःसु (taváḥsu)
  • ¹Vedic