Jump to content

ढुण्ढन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From ढुण्ढ् (ḍhuṇḍh) +‎ -अन (-ana).

Pronunciation

[edit]

Noun

[edit]

ढुण्ढन (ḍhuṇḍhana) stemm

  1. searching, investigating

Declension

[edit]
Masculine a-stem declension of ढुण्ढन
singular dual plural
nominative ढुण्ढनः (ḍhuṇḍhanaḥ) ढुण्ढनौ (ḍhuṇḍhanau)
ढुण्ढना¹ (ḍhuṇḍhanā¹)
ढुण्ढनाः (ḍhuṇḍhanāḥ)
ढुण्ढनासः¹ (ḍhuṇḍhanāsaḥ¹)
vocative ढुण्ढन (ḍhuṇḍhana) ढुण्ढनौ (ḍhuṇḍhanau)
ढुण्ढना¹ (ḍhuṇḍhanā¹)
ढुण्ढनाः (ḍhuṇḍhanāḥ)
ढुण्ढनासः¹ (ḍhuṇḍhanāsaḥ¹)
accusative ढुण्ढनम् (ḍhuṇḍhanam) ढुण्ढनौ (ḍhuṇḍhanau)
ढुण्ढना¹ (ḍhuṇḍhanā¹)
ढुण्ढनान् (ḍhuṇḍhanān)
instrumental ढुण्ढनेन (ḍhuṇḍhanena) ढुण्ढनाभ्याम् (ḍhuṇḍhanābhyām) ढुण्ढनैः (ḍhuṇḍhanaiḥ)
ढुण्ढनेभिः¹ (ḍhuṇḍhanebhiḥ¹)
dative ढुण्ढनाय (ḍhuṇḍhanāya) ढुण्ढनाभ्याम् (ḍhuṇḍhanābhyām) ढुण्ढनेभ्यः (ḍhuṇḍhanebhyaḥ)
ablative ढुण्ढनात् (ḍhuṇḍhanāt) ढुण्ढनाभ्याम् (ḍhuṇḍhanābhyām) ढुण्ढनेभ्यः (ḍhuṇḍhanebhyaḥ)
genitive ढुण्ढनस्य (ḍhuṇḍhanasya) ढुण्ढनयोः (ḍhuṇḍhanayoḥ) ढुण्ढनानाम् (ḍhuṇḍhanānām)
locative ढुण्ढने (ḍhuṇḍhane) ढुण्ढनयोः (ḍhuṇḍhanayoḥ) ढुण्ढनेषु (ḍhuṇḍhaneṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]