Jump to content

डाकिनी

From Wiktionary, the free dictionary

Sanskrit

[edit]

    Alternative scripts

    [edit]

    Pronunciation

    [edit]

    Noun

    [edit]

    डाकिनी (ḍākinī) stemf

    1. a female imp who feeds on human flesh

    Declension

    [edit]
    Feminine ī-stem declension of डाकिनी
    singular dual plural
    nominative डाकिनी (ḍākinī) डाकिन्यौ (ḍākinyau)
    डाकिनी¹ (ḍākinī¹)
    डाकिन्यः (ḍākinyaḥ)
    डाकिनीः¹ (ḍākinīḥ¹)
    vocative डाकिनि (ḍākini) डाकिन्यौ (ḍākinyau)
    डाकिनी¹ (ḍākinī¹)
    डाकिन्यः (ḍākinyaḥ)
    डाकिनीः¹ (ḍākinīḥ¹)
    accusative डाकिनीम् (ḍākinīm) डाकिन्यौ (ḍākinyau)
    डाकिनी¹ (ḍākinī¹)
    डाकिनीः (ḍākinīḥ)
    instrumental डाकिन्या (ḍākinyā) डाकिनीभ्याम् (ḍākinībhyām) डाकिनीभिः (ḍākinībhiḥ)
    dative डाकिन्यै (ḍākinyai) डाकिनीभ्याम् (ḍākinībhyām) डाकिनीभ्यः (ḍākinībhyaḥ)
    ablative डाकिन्याः (ḍākinyāḥ)
    डाकिन्यै² (ḍākinyai²)
    डाकिनीभ्याम् (ḍākinībhyām) डाकिनीभ्यः (ḍākinībhyaḥ)
    genitive डाकिन्याः (ḍākinyāḥ)
    डाकिन्यै² (ḍākinyai²)
    डाकिन्योः (ḍākinyoḥ) डाकिनीनाम् (ḍākinīnām)
    locative डाकिन्याम् (ḍākinyām) डाकिन्योः (ḍākinyoḥ) डाकिनीषु (ḍākinīṣu)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    [edit]

    Further reading

    [edit]