Jump to content

जीवन्मुक्ति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

जीव (jīva, life) +‎ मुक्ति (mukti, liberation)

Noun

[edit]

जीवन्मुक्ति (jīvan-mukti) stemf

  1. emancipation while still alive (Madhus.)

Declension

[edit]
Feminine i-stem declension of जीवन्मुक्ति
singular dual plural
nominative जीवन्मुक्तिः (jīvanmuktiḥ) जीवन्मुक्ती (jīvanmuktī) जीवन्मुक्तयः (jīvanmuktayaḥ)
vocative जीवन्मुक्ते (jīvanmukte) जीवन्मुक्ती (jīvanmuktī) जीवन्मुक्तयः (jīvanmuktayaḥ)
accusative जीवन्मुक्तिम् (jīvanmuktim) जीवन्मुक्ती (jīvanmuktī) जीवन्मुक्तीः (jīvanmuktīḥ)
instrumental जीवन्मुक्त्या (jīvanmuktyā)
जीवन्मुक्ती¹ (jīvanmuktī¹)
जीवन्मुक्तिभ्याम् (jīvanmuktibhyām) जीवन्मुक्तिभिः (jīvanmuktibhiḥ)
dative जीवन्मुक्तये (jīvanmuktaye)
जीवन्मुक्त्यै² (jīvanmuktyai²)
जीवन्मुक्ती¹ (jīvanmuktī¹)
जीवन्मुक्तिभ्याम् (jīvanmuktibhyām) जीवन्मुक्तिभ्यः (jīvanmuktibhyaḥ)
ablative जीवन्मुक्तेः (jīvanmukteḥ)
जीवन्मुक्त्याः² (jīvanmuktyāḥ²)
जीवन्मुक्त्यै³ (jīvanmuktyai³)
जीवन्मुक्तिभ्याम् (jīvanmuktibhyām) जीवन्मुक्तिभ्यः (jīvanmuktibhyaḥ)
genitive जीवन्मुक्तेः (jīvanmukteḥ)
जीवन्मुक्त्याः² (jīvanmuktyāḥ²)
जीवन्मुक्त्यै³ (jīvanmuktyai³)
जीवन्मुक्त्योः (jīvanmuktyoḥ) जीवन्मुक्तीनाम् (jīvanmuktīnām)
locative जीवन्मुक्तौ (jīvanmuktau)
जीवन्मुक्त्याम्² (jīvanmuktyām²)
जीवन्मुक्ता¹ (jīvanmuktā¹)
जीवन्मुक्त्योः (jīvanmuktyoḥ) जीवन्मुक्तिषु (jīvanmuktiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

[edit]

References

[edit]