Jump to content

जीवनीय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Participle

[edit]

जीवनीय (jīvanīya) future passive participle (root जीव्)

  1. gerundive of जीव् (jīv)

Declension

[edit]
Masculine a-stem declension of जीवनीय
singular dual plural
nominative जीवनीयः (jīvanī́yaḥ) जीवनीयौ (jīvanī́yau)
जीवनीया¹ (jīvanī́yā¹)
जीवनीयाः (jīvanī́yāḥ)
जीवनीयासः¹ (jīvanī́yāsaḥ¹)
vocative जीवनीय (jī́vanīya) जीवनीयौ (jī́vanīyau)
जीवनीया¹ (jī́vanīyā¹)
जीवनीयाः (jī́vanīyāḥ)
जीवनीयासः¹ (jī́vanīyāsaḥ¹)
accusative जीवनीयम् (jīvanī́yam) जीवनीयौ (jīvanī́yau)
जीवनीया¹ (jīvanī́yā¹)
जीवनीयान् (jīvanī́yān)
instrumental जीवनीयेन (jīvanī́yena) जीवनीयाभ्याम् (jīvanī́yābhyām) जीवनीयैः (jīvanī́yaiḥ)
जीवनीयेभिः¹ (jīvanī́yebhiḥ¹)
dative जीवनीयाय (jīvanī́yāya) जीवनीयाभ्याम् (jīvanī́yābhyām) जीवनीयेभ्यः (jīvanī́yebhyaḥ)
ablative जीवनीयात् (jīvanī́yāt) जीवनीयाभ्याम् (jīvanī́yābhyām) जीवनीयेभ्यः (jīvanī́yebhyaḥ)
genitive जीवनीयस्य (jīvanī́yasya) जीवनीययोः (jīvanī́yayoḥ) जीवनीयानाम् (jīvanī́yānām)
locative जीवनीये (jīvanī́ye) जीवनीययोः (jīvanī́yayoḥ) जीवनीयेषु (jīvanī́yeṣu)
  • ¹Vedic
Feminine ā-stem declension of जीवनीया
singular dual plural
nominative जीवनीया (jīvanī́yā) जीवनीये (jīvanī́ye) जीवनीयाः (jīvanī́yāḥ)
vocative जीवनीये (jī́vanīye) जीवनीये (jī́vanīye) जीवनीयाः (jī́vanīyāḥ)
accusative जीवनीयाम् (jīvanī́yām) जीवनीये (jīvanī́ye) जीवनीयाः (jīvanī́yāḥ)
instrumental जीवनीयया (jīvanī́yayā)
जीवनीया¹ (jīvanī́yā¹)
जीवनीयाभ्याम् (jīvanī́yābhyām) जीवनीयाभिः (jīvanī́yābhiḥ)
dative जीवनीयायै (jīvanī́yāyai) जीवनीयाभ्याम् (jīvanī́yābhyām) जीवनीयाभ्यः (jīvanī́yābhyaḥ)
ablative जीवनीयायाः (jīvanī́yāyāḥ)
जीवनीयायै² (jīvanī́yāyai²)
जीवनीयाभ्याम् (jīvanī́yābhyām) जीवनीयाभ्यः (jīvanī́yābhyaḥ)
genitive जीवनीयायाः (jīvanī́yāyāḥ)
जीवनीयायै² (jīvanī́yāyai²)
जीवनीययोः (jīvanī́yayoḥ) जीवनीयानाम् (jīvanī́yānām)
locative जीवनीयायाम् (jīvanī́yāyām) जीवनीययोः (jīvanī́yayoḥ) जीवनीयासु (jīvanī́yāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जीवनीय
singular dual plural
nominative जीवनीयम् (jīvanī́yam) जीवनीये (jīvanī́ye) जीवनीयानि (jīvanī́yāni)
जीवनीया¹ (jīvanī́yā¹)
vocative जीवनीय (jī́vanīya) जीवनीये (jī́vanīye) जीवनीयानि (jī́vanīyāni)
जीवनीया¹ (jī́vanīyā¹)
accusative जीवनीयम् (jīvanī́yam) जीवनीये (jīvanī́ye) जीवनीयानि (jīvanī́yāni)
जीवनीया¹ (jīvanī́yā¹)
instrumental जीवनीयेन (jīvanī́yena) जीवनीयाभ्याम् (jīvanī́yābhyām) जीवनीयैः (jīvanī́yaiḥ)
जीवनीयेभिः¹ (jīvanī́yebhiḥ¹)
dative जीवनीयाय (jīvanī́yāya) जीवनीयाभ्याम् (jīvanī́yābhyām) जीवनीयेभ्यः (jīvanī́yebhyaḥ)
ablative जीवनीयात् (jīvanī́yāt) जीवनीयाभ्याम् (jīvanī́yābhyām) जीवनीयेभ्यः (jīvanī́yebhyaḥ)
genitive जीवनीयस्य (jīvanī́yasya) जीवनीययोः (jīvanī́yayoḥ) जीवनीयानाम् (jīvanī́yānām)
locative जीवनीये (jīvanī́ye) जीवनीययोः (jīvanī́yayoḥ) जीवनीयेषु (jīvanī́yeṣu)
  • ¹Vedic

References

[edit]