Jump to content

जिज्यूषित

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Participle

[edit]

जिज्यूषित (jijyūṣita) (root जीव्)

  1. desiderative participle of जीव् (jīv); wishing to live by [with instrumental]

Declension

[edit]
Masculine a-stem declension of जिज्यूषित
singular dual plural
nominative जिज्यूषितः (jijyūṣitaḥ) जिज्यूषितौ (jijyūṣitau)
जिज्यूषिता¹ (jijyūṣitā¹)
जिज्यूषिताः (jijyūṣitāḥ)
जिज्यूषितासः¹ (jijyūṣitāsaḥ¹)
vocative जिज्यूषित (jijyūṣita) जिज्यूषितौ (jijyūṣitau)
जिज्यूषिता¹ (jijyūṣitā¹)
जिज्यूषिताः (jijyūṣitāḥ)
जिज्यूषितासः¹ (jijyūṣitāsaḥ¹)
accusative जिज्यूषितम् (jijyūṣitam) जिज्यूषितौ (jijyūṣitau)
जिज्यूषिता¹ (jijyūṣitā¹)
जिज्यूषितान् (jijyūṣitān)
instrumental जिज्यूषितेन (jijyūṣitena) जिज्यूषिताभ्याम् (jijyūṣitābhyām) जिज्यूषितैः (jijyūṣitaiḥ)
जिज्यूषितेभिः¹ (jijyūṣitebhiḥ¹)
dative जिज्यूषिताय (jijyūṣitāya) जिज्यूषिताभ्याम् (jijyūṣitābhyām) जिज्यूषितेभ्यः (jijyūṣitebhyaḥ)
ablative जिज्यूषितात् (jijyūṣitāt) जिज्यूषिताभ्याम् (jijyūṣitābhyām) जिज्यूषितेभ्यः (jijyūṣitebhyaḥ)
genitive जिज्यूषितस्य (jijyūṣitasya) जिज्यूषितयोः (jijyūṣitayoḥ) जिज्यूषितानाम् (jijyūṣitānām)
locative जिज्यूषिते (jijyūṣite) जिज्यूषितयोः (jijyūṣitayoḥ) जिज्यूषितेषु (jijyūṣiteṣu)
  • ¹Vedic
Feminine ā-stem declension of जिज्यूषिता
singular dual plural
nominative जिज्यूषिता (jijyūṣitā) जिज्यूषिते (jijyūṣite) जिज्यूषिताः (jijyūṣitāḥ)
vocative जिज्यूषिते (jijyūṣite) जिज्यूषिते (jijyūṣite) जिज्यूषिताः (jijyūṣitāḥ)
accusative जिज्यूषिताम् (jijyūṣitām) जिज्यूषिते (jijyūṣite) जिज्यूषिताः (jijyūṣitāḥ)
instrumental जिज्यूषितया (jijyūṣitayā)
जिज्यूषिता¹ (jijyūṣitā¹)
जिज्यूषिताभ्याम् (jijyūṣitābhyām) जिज्यूषिताभिः (jijyūṣitābhiḥ)
dative जिज्यूषितायै (jijyūṣitāyai) जिज्यूषिताभ्याम् (jijyūṣitābhyām) जिज्यूषिताभ्यः (jijyūṣitābhyaḥ)
ablative जिज्यूषितायाः (jijyūṣitāyāḥ)
जिज्यूषितायै² (jijyūṣitāyai²)
जिज्यूषिताभ्याम् (jijyūṣitābhyām) जिज्यूषिताभ्यः (jijyūṣitābhyaḥ)
genitive जिज्यूषितायाः (jijyūṣitāyāḥ)
जिज्यूषितायै² (jijyūṣitāyai²)
जिज्यूषितयोः (jijyūṣitayoḥ) जिज्यूषितानाम् (jijyūṣitānām)
locative जिज्यूषितायाम् (jijyūṣitāyām) जिज्यूषितयोः (jijyūṣitayoḥ) जिज्यूषितासु (jijyūṣitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जिज्यूषित
singular dual plural
nominative जिज्यूषितम् (jijyūṣitam) जिज्यूषिते (jijyūṣite) जिज्यूषितानि (jijyūṣitāni)
जिज्यूषिता¹ (jijyūṣitā¹)
vocative जिज्यूषित (jijyūṣita) जिज्यूषिते (jijyūṣite) जिज्यूषितानि (jijyūṣitāni)
जिज्यूषिता¹ (jijyūṣitā¹)
accusative जिज्यूषितम् (jijyūṣitam) जिज्यूषिते (jijyūṣite) जिज्यूषितानि (jijyūṣitāni)
जिज्यूषिता¹ (jijyūṣitā¹)
instrumental जिज्यूषितेन (jijyūṣitena) जिज्यूषिताभ्याम् (jijyūṣitābhyām) जिज्यूषितैः (jijyūṣitaiḥ)
जिज्यूषितेभिः¹ (jijyūṣitebhiḥ¹)
dative जिज्यूषिताय (jijyūṣitāya) जिज्यूषिताभ्याम् (jijyūṣitābhyām) जिज्यूषितेभ्यः (jijyūṣitebhyaḥ)
ablative जिज्यूषितात् (jijyūṣitāt) जिज्यूषिताभ्याम् (jijyūṣitābhyām) जिज्यूषितेभ्यः (jijyūṣitebhyaḥ)
genitive जिज्यूषितस्य (jijyūṣitasya) जिज्यूषितयोः (jijyūṣitayoḥ) जिज्यूषितानाम् (jijyūṣitānām)
locative जिज्यूषिते (jijyūṣite) जिज्यूषितयोः (jijyūṣitayoḥ) जिज्यूषितेषु (jijyūṣiteṣu)
  • ¹Vedic

References

[edit]