Jump to content

जिजीविषु

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit जिजीविषु (jijīviṣu).

Pronunciation

[edit]
  • (Delhi) IPA(key): /d͡ʒɪ.d͡ʒiː.ʋɪ.ʂuː/, [d͡ʒɪ.d͡ʒiː.ʋɪ.ʃuː]

Adjective

[edit]

जिजीविषु (jijīviṣu) (indeclinable)

  1. having the will to live; desirous of life
[edit]

References

[edit]

Sanskrit

[edit]

Pronunciation

[edit]

Participle

[edit]

जिजीविषु (jijīviṣu) desiderative active participle (root जीव्)

  1. desiderative participle of जीव् (jīv)

Declension

[edit]
Masculine u-stem declension of जिजीविषु
singular dual plural
nominative जिजीविषुः (jijīviṣuḥ) जिजीविषू (jijīviṣū) जिजीविषवः (jijīviṣavaḥ)
vocative जिजीविषो (jijīviṣo) जिजीविषू (jijīviṣū) जिजीविषवः (jijīviṣavaḥ)
accusative जिजीविषुम् (jijīviṣum) जिजीविषू (jijīviṣū) जिजीविषून् (jijīviṣūn)
instrumental जिजीविषुणा (jijīviṣuṇā)
जिजीविष्वा¹ (jijīviṣvā¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभिः (jijīviṣubhiḥ)
dative जिजीविषवे (jijīviṣave)
जिजीविष्वे¹ (jijīviṣve¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
ablative जिजीविषोः (jijīviṣoḥ)
जिजीविष्वः¹ (jijīviṣvaḥ¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
genitive जिजीविषोः (jijīviṣoḥ)
जिजीविष्वः¹ (jijīviṣvaḥ¹)
जिजीविष्वोः (jijīviṣvoḥ) जिजीविषूणाम् (jijīviṣūṇām)
locative जिजीविषौ (jijīviṣau) जिजीविष्वोः (jijīviṣvoḥ) जिजीविषुषु (jijīviṣuṣu)
  • ¹Vedic
Feminine u-stem declension of जिजीविषु
singular dual plural
nominative जिजीविषुः (jijīviṣuḥ) जिजीविषू (jijīviṣū) जिजीविषवः (jijīviṣavaḥ)
vocative जिजीविषो (jijīviṣo) जिजीविषू (jijīviṣū) जिजीविषवः (jijīviṣavaḥ)
accusative जिजीविषुम् (jijīviṣum) जिजीविषू (jijīviṣū) जिजीविषूः (jijīviṣūḥ)
instrumental जिजीविष्वा (jijīviṣvā) जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभिः (jijīviṣubhiḥ)
dative जिजीविषवे (jijīviṣave)
जिजीविष्वै¹ (jijīviṣvai¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
ablative जिजीविषोः (jijīviṣoḥ)
जिजीविष्वाः¹ (jijīviṣvāḥ¹)
जिजीविष्वै² (jijīviṣvai²)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
genitive जिजीविषोः (jijīviṣoḥ)
जिजीविष्वाः¹ (jijīviṣvāḥ¹)
जिजीविष्वै² (jijīviṣvai²)
जिजीविष्वोः (jijīviṣvoḥ) जिजीविषूणाम् (jijīviṣūṇām)
locative जिजीविषौ (jijīviṣau)
जिजीविष्वाम्¹ (jijīviṣvām¹)
जिजीविष्वोः (jijīviṣvoḥ) जिजीविषुषु (jijīviṣuṣu)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of जिजीविषु
singular dual plural
nominative जिजीविषु (jijīviṣu) जिजीविषुणी (jijīviṣuṇī) जिजीविषूणि (jijīviṣūṇi)
जिजीविषु¹ (jijīviṣu¹)
जिजीविषू¹ (jijīviṣū¹)
vocative जिजीविषु (jijīviṣu)
जिजीविषो (jijīviṣo)
जिजीविषुणी (jijīviṣuṇī) जिजीविषूणि (jijīviṣūṇi)
जिजीविषु¹ (jijīviṣu¹)
जिजीविषू¹ (jijīviṣū¹)
accusative जिजीविषु (jijīviṣu) जिजीविषुणी (jijīviṣuṇī) जिजीविषूणि (jijīviṣūṇi)
जिजीविषु¹ (jijīviṣu¹)
जिजीविषू¹ (jijīviṣū¹)
instrumental जिजीविषुणा (jijīviṣuṇā)
जिजीविष्वा¹ (jijīviṣvā¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभिः (jijīviṣubhiḥ)
dative जिजीविषुणे (jijīviṣuṇe)
जिजीविषवे¹ (jijīviṣave¹)
जिजीविष्वे¹ (jijīviṣve¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
ablative जिजीविषुणः (jijīviṣuṇaḥ)
जिजीविषोः¹ (jijīviṣoḥ¹)
जिजीविष्वः¹ (jijīviṣvaḥ¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
genitive जिजीविषुणः (jijīviṣuṇaḥ)
जिजीविषोः¹ (jijīviṣoḥ¹)
जिजीविष्वः¹ (jijīviṣvaḥ¹)
जिजीविषुणोः (jijīviṣuṇoḥ) जिजीविषूणाम् (jijīviṣūṇām)
locative जिजीविषुणि (jijīviṣuṇi)
जिजीविषौ¹ (jijīviṣau¹)
जिजीविषुणोः (jijīviṣuṇoḥ) जिजीविषुषु (jijīviṣuṣu)
  • ¹Vedic

References

[edit]