Jump to content

जास्पति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of जा (jā́s, offspring) and पति (páti, master).

Pronunciation

[edit]

Noun

[edit]

जास्पति (jā́spáti, jā́spati) stemm

  1. the head of a family

Declension

[edit]
Masculine i-stem declension of जास्पति
singular dual plural
nominative जास्पतिः (jā́spátiḥ) जास्पती (jā́spátī) जास्पतयः (jā́spátayaḥ)
vocative जास्पते (jā́spate) जास्पती (jā́spatī) जास्पतयः (jā́spatayaḥ)
accusative जास्पतिम् (jā́spátim) जास्पती (jā́spátī) जास्पतीन् (jā́spátīn)
instrumental जास्पतिना (jā́spátinā)
जास्पत्या¹ (jā́spátyā¹)
जास्पतिभ्याम् (jā́spátibhyām) जास्पतिभिः (jā́spátibhiḥ)
dative जास्पतये (jā́spátaye) जास्पतिभ्याम् (jā́spátibhyām) जास्पतिभ्यः (jā́spátibhyaḥ)
ablative जास्पतेः (jā́spáteḥ)
जास्पत्यः¹ (jā́spátyaḥ¹)
जास्पतिभ्याम् (jā́spátibhyām) जास्पतिभ्यः (jā́spátibhyaḥ)
genitive जास्पतेः (jā́spáteḥ)
जास्पत्यः¹ (jā́spátyaḥ¹)
जास्पत्योः (jā́spátyoḥ) जास्पतीनाम् (jā́spátīnām)
locative जास्पतौ (jā́spátau)
जास्पता¹ (jā́spátā¹)
जास्पत्योः (jā́spátyoḥ) जास्पतिषु (jā́spátiṣu)
  • ¹Vedic
Masculine i-stem declension of जास्पति
singular dual plural
nominative जास्पतिः (jā́spatiḥ) जास्पती (jā́spatī) जास्पतयः (jā́spatayaḥ)
vocative जास्पते (jā́spate) जास्पती (jā́spatī) जास्पतयः (jā́spatayaḥ)
accusative जास्पतिम् (jā́spatim) जास्पती (jā́spatī) जास्पतीन् (jā́spatīn)
instrumental जास्पतिना (jā́spatinā)
जास्पत्या¹ (jā́spatyā¹)
जास्पतिभ्याम् (jā́spatibhyām) जास्पतिभिः (jā́spatibhiḥ)
dative जास्पतये (jā́spataye) जास्पतिभ्याम् (jā́spatibhyām) जास्पतिभ्यः (jā́spatibhyaḥ)
ablative जास्पतेः (jā́spateḥ)
जास्पत्यः¹ (jā́spatyaḥ¹)
जास्पतिभ्याम् (jā́spatibhyām) जास्पतिभ्यः (jā́spatibhyaḥ)
genitive जास्पतेः (jā́spateḥ)
जास्पत्यः¹ (jā́spatyaḥ¹)
जास्पत्योः (jā́spatyoḥ) जास्पतीनाम् (jā́spatīnām)
locative जास्पतौ (jā́spatau)
जास्पता¹ (jā́spatā¹)
जास्पत्योः (jā́spatyoḥ) जास्पतिषु (jā́spatiṣu)
  • ¹Vedic

References

[edit]