जामित्र
Appearance
Sanskrit
[edit]Etymology
[edit]Borrowed from Ancient Greek διάμετρον (diámetron).
Pronunciation
[edit]- (Classical Sanskrit) IPA(key): /d͡ʑɑː.mit̪.ɾɐ/
Noun
[edit]जामित्र • (jāmitra) stem, n
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | जामित्रम् (jāmitram) | जामित्रे (jāmitre) | जामित्राणि (jāmitrāṇi) जामित्रा¹ (jāmitrā¹) |
vocative | जामित्र (jāmitra) | जामित्रे (jāmitre) | जामित्राणि (jāmitrāṇi) जामित्रा¹ (jāmitrā¹) |
accusative | जामित्रम् (jāmitram) | जामित्रे (jāmitre) | जामित्राणि (jāmitrāṇi) जामित्रा¹ (jāmitrā¹) |
instrumental | जामित्रेण (jāmitreṇa) | जामित्राभ्याम् (jāmitrābhyām) | जामित्रैः (jāmitraiḥ) जामित्रेभिः¹ (jāmitrebhiḥ¹) |
dative | जामित्राय (jāmitrāya) | जामित्राभ्याम् (jāmitrābhyām) | जामित्रेभ्यः (jāmitrebhyaḥ) |
ablative | जामित्रात् (jāmitrāt) | जामित्राभ्याम् (jāmitrābhyām) | जामित्रेभ्यः (jāmitrebhyaḥ) |
genitive | जामित्रस्य (jāmitrasya) | जामित्रयोः (jāmitrayoḥ) | जामित्राणाम् (jāmitrāṇām) |
locative | जामित्रे (jāmitre) | जामित्रयोः (jāmitrayoḥ) | जामित्रेषु (jāmitreṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “जामित्र”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0419.