जानि
Appearance
Sanskrit
[edit]Pronunciation
[edit]Noun
[edit]जानि • (jā́ni) stem, f
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | जानिः (jā́niḥ) | जानी (jā́nī) | जानयः (jā́nayaḥ) |
vocative | जाने (jā́ne) | जानी (jā́nī) | जानयः (jā́nayaḥ) |
accusative | जानिम् (jā́nim) | जानी (jā́nī) | जानीः (jā́nīḥ) |
instrumental | जान्या (jā́nyā) जानी¹ (jā́nī¹) |
जानिभ्याम् (jā́nibhyām) | जानिभिः (jā́nibhiḥ) |
dative | जानये (jā́naye) जान्यै² (jā́nyai²) जानी¹ (jā́nī¹) |
जानिभ्याम् (jā́nibhyām) | जानिभ्यः (jā́nibhyaḥ) |
ablative | जानेः (jā́neḥ) जान्याः² (jā́nyāḥ²) जान्यै³ (jā́nyai³) |
जानिभ्याम् (jā́nibhyām) | जानिभ्यः (jā́nibhyaḥ) |
genitive | जानेः (jā́neḥ) जान्याः² (jā́nyāḥ²) जान्यै³ (jā́nyai³) |
जान्योः (jā́nyoḥ) | जानीनाम् (jā́nīnām) |
locative | जानौ (jā́nau) जान्याम्² (jā́nyām²) जाना¹ (jā́nā¹) |
जान्योः (jā́nyoḥ) | जानिषु (jā́niṣu) |
- ¹Vedic
- ²Later Sanskrit
- ³Brāhmaṇas