Jump to content

जानि

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

जानि (jā́ni) stemf

  1. wife
  2. (ā-) birth, descent
    tisrá ājā́nīr uṣásas te agne

Declension

[edit]
Feminine i-stem declension of जानि
singular dual plural
nominative जानिः (jā́niḥ) जानी (jā́nī) जानयः (jā́nayaḥ)
vocative जाने (jā́ne) जानी (jā́nī) जानयः (jā́nayaḥ)
accusative जानिम् (jā́nim) जानी (jā́nī) जानीः (jā́nīḥ)
instrumental जान्या (jā́nyā)
जानी¹ (jā́nī¹)
जानिभ्याम् (jā́nibhyām) जानिभिः (jā́nibhiḥ)
dative जानये (jā́naye)
जान्यै² (jā́nyai²)
जानी¹ (jā́nī¹)
जानिभ्याम् (jā́nibhyām) जानिभ्यः (jā́nibhyaḥ)
ablative जानेः (jā́neḥ)
जान्याः² (jā́nyāḥ²)
जान्यै³ (jā́nyai³)
जानिभ्याम् (jā́nibhyām) जानिभ्यः (jā́nibhyaḥ)
genitive जानेः (jā́neḥ)
जान्याः² (jā́nyāḥ²)
जान्यै³ (jā́nyai³)
जान्योः (jā́nyoḥ) जानीनाम् (jā́nīnām)
locative जानौ (jā́nau)
जान्याम्² (jā́nyām²)
जाना¹ (jā́nā¹)
जान्योः (jā́nyoḥ) जानिषु (jā́niṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas