Jump to content

जस्यति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *ȷ́ásHyati, from Proto-Indo-Iranian *ǰásHyati, from Proto-Indo-European *(s)gʷésh₂-ye-ti, from *(s)gʷesh₂-.

Pronunciation

[edit]

Verb

[edit]

जस्यति (jásyati) third-singular indicative (class 4, type P, present, root जस्)

  1. to be exhausted, hungry

Conjugation

[edit]
Present: जस्यति (jásyati), जस्यते (jásyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जस्यति
jásyati
जस्यतः
jásyataḥ
जस्यन्ति
jásyanti
जस्यते
jásyate
जस्येते
jásyete
जस्यन्ते
jásyante
Second जस्यसि
jásyasi
जस्यथः
jásyathaḥ
जस्यथ
jásyatha
जस्यसे
jásyase
जस्येथे
jásyethe
जस्यध्वे
jásyadhve
First जस्यामि
jásyāmi
जस्यावः
jásyāvaḥ
जस्यामः / जस्यामसि¹
jásyāmaḥ / jásyāmasi¹
जस्ये
jásye
जस्यावहे
jásyāvahe
जस्यामहे
jásyāmahe
Imperative
Third जस्यतु
jásyatu
जस्यताम्
jásyatām
जस्यन्तु
jásyantu
जस्यताम्
jásyatām
जस्येताम्
jásyetām
जस्यन्ताम्
jásyantām
Second जस्य
jásya
जस्यतम्
jásyatam
जस्यत
jásyata
जस्यस्व
jásyasva
जस्येथाम्
jásyethām
जस्यध्वम्
jásyadhvam
First जस्यानि
jásyāni
जस्याव
jásyāva
जस्याम
jásyāma
जस्यै
jásyai
जस्यावहै
jásyāvahai
जस्यामहै
jásyāmahai
Optative/Potential
Third जस्येत्
jásyet
जस्येताम्
jásyetām
जस्येयुः
jásyeyuḥ
जस्येत
jásyeta
जस्येयाताम्
jásyeyātām
जस्येरन्
jásyeran
Second जस्येः
jásyeḥ
जस्येतम्
jásyetam
जस्येत
jásyeta
जस्येथाः
jásyethāḥ
जस्येयाथाम्
jásyeyāthām
जस्येध्वम्
jásyedhvam
First जस्येयम्
jásyeyam
जस्येव
jásyeva
जस्येम
jásyema
जस्येय
jásyeya
जस्येवहि
jásyevahi
जस्येमहि
jásyemahi
Subjunctive
Third जस्यात् / जस्याति
jásyāt / jásyāti
जस्यातः
jásyātaḥ
जस्यान्
jásyān
जस्याते / जस्यातै
jásyāte / jásyātai
जस्यैते
jásyaite
जस्यन्त / जस्यान्तै
jásyanta / jásyāntai
Second जस्याः / जस्यासि
jásyāḥ / jásyāsi
जस्याथः
jásyāthaḥ
जस्याथ
jásyātha
जस्यासे / जस्यासै
jásyāse / jásyāsai
जस्यैथे
jásyaithe
जस्याध्वै
jásyādhvai
First जस्यानि
jásyāni
जस्याव
jásyāva
जस्याम
jásyāma
जस्यै
jásyai
जस्यावहै
jásyāvahai
जस्यामहै
jásyāmahai
Participles
जस्यत्
jásyat
जस्यमान
jásyamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अजस्यत् (ájasyat), अजस्यत (ájasyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजस्यत्
ájasyat
अजस्यताम्
ájasyatām
अजस्यन्
ájasyan
अजस्यत
ájasyata
अजस्येताम्
ájasyetām
अजस्यन्त
ájasyanta
Second अजस्यः
ájasyaḥ
अजस्यतम्
ájasyatam
अजस्यत
ájasyata
अजस्यथाः
ájasyathāḥ
अजस्येथाम्
ájasyethām
अजस्यध्वम्
ájasyadhvam
First अजस्यम्
ájasyam
अजस्याव
ájasyāva
अजस्याम
ájasyāma
अजस्ये
ájasye
अजस्यावहि
ájasyāvahi
अजस्यामहि
ájasyāmahi

References

[edit]