Jump to content

जङ्गम

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Reduplication of गम् (gam, to go, to move).

    Pronunciation

    [edit]

    Adjective

    [edit]

    जङ्गम (jaṅgama) stem

    1. mobile, movable, locomotive, moving, that which has motion as opposed to that which is stationary
      Synonym: अस्थावर (asthāvara)
      Antonym: स्थावर (sthāvara)
    2. living
    3. animate

    Declension

    [edit]
    Masculine a-stem declension of जङ्गम
    singular dual plural
    nominative जङ्गमः (jaṅgamaḥ) जङ्गमौ (jaṅgamau)
    जङ्गमा¹ (jaṅgamā¹)
    जङ्गमाः (jaṅgamāḥ)
    जङ्गमासः¹ (jaṅgamāsaḥ¹)
    vocative जङ्गम (jaṅgama) जङ्गमौ (jaṅgamau)
    जङ्गमा¹ (jaṅgamā¹)
    जङ्गमाः (jaṅgamāḥ)
    जङ्गमासः¹ (jaṅgamāsaḥ¹)
    accusative जङ्गमम् (jaṅgamam) जङ्गमौ (jaṅgamau)
    जङ्गमा¹ (jaṅgamā¹)
    जङ्गमान् (jaṅgamān)
    instrumental जङ्गमेन (jaṅgamena) जङ्गमाभ्याम् (jaṅgamābhyām) जङ्गमैः (jaṅgamaiḥ)
    जङ्गमेभिः¹ (jaṅgamebhiḥ¹)
    dative जङ्गमाय (jaṅgamāya) जङ्गमाभ्याम् (jaṅgamābhyām) जङ्गमेभ्यः (jaṅgamebhyaḥ)
    ablative जङ्गमात् (jaṅgamāt) जङ्गमाभ्याम् (jaṅgamābhyām) जङ्गमेभ्यः (jaṅgamebhyaḥ)
    genitive जङ्गमस्य (jaṅgamasya) जङ्गमयोः (jaṅgamayoḥ) जङ्गमानाम् (jaṅgamānām)
    locative जङ्गमे (jaṅgame) जङ्गमयोः (jaṅgamayoḥ) जङ्गमेषु (jaṅgameṣu)
    • ¹Vedic
    Feminine ā-stem declension of जङ्गमा
    singular dual plural
    nominative जङ्गमा (jaṅgamā) जङ्गमे (jaṅgame) जङ्गमाः (jaṅgamāḥ)
    vocative जङ्गमे (jaṅgame) जङ्गमे (jaṅgame) जङ्गमाः (jaṅgamāḥ)
    accusative जङ्गमाम् (jaṅgamām) जङ्गमे (jaṅgame) जङ्गमाः (jaṅgamāḥ)
    instrumental जङ्गमया (jaṅgamayā)
    जङ्गमा¹ (jaṅgamā¹)
    जङ्गमाभ्याम् (jaṅgamābhyām) जङ्गमाभिः (jaṅgamābhiḥ)
    dative जङ्गमायै (jaṅgamāyai) जङ्गमाभ्याम् (jaṅgamābhyām) जङ्गमाभ्यः (jaṅgamābhyaḥ)
    ablative जङ्गमायाः (jaṅgamāyāḥ)
    जङ्गमायै² (jaṅgamāyai²)
    जङ्गमाभ्याम् (jaṅgamābhyām) जङ्गमाभ्यः (jaṅgamābhyaḥ)
    genitive जङ्गमायाः (jaṅgamāyāḥ)
    जङ्गमायै² (jaṅgamāyai²)
    जङ्गमयोः (jaṅgamayoḥ) जङ्गमानाम् (jaṅgamānām)
    locative जङ्गमायाम् (jaṅgamāyām) जङ्गमयोः (jaṅgamayoḥ) जङ्गमासु (jaṅgamāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of जङ्गम
    singular dual plural
    nominative जङ्गमम् (jaṅgamam) जङ्गमे (jaṅgame) जङ्गमानि (jaṅgamāni)
    जङ्गमा¹ (jaṅgamā¹)
    vocative जङ्गम (jaṅgama) जङ्गमे (jaṅgame) जङ्गमानि (jaṅgamāni)
    जङ्गमा¹ (jaṅgamā¹)
    accusative जङ्गमम् (jaṅgamam) जङ्गमे (jaṅgame) जङ्गमानि (jaṅgamāni)
    जङ्गमा¹ (jaṅgamā¹)
    instrumental जङ्गमेन (jaṅgamena) जङ्गमाभ्याम् (jaṅgamābhyām) जङ्गमैः (jaṅgamaiḥ)
    जङ्गमेभिः¹ (jaṅgamebhiḥ¹)
    dative जङ्गमाय (jaṅgamāya) जङ्गमाभ्याम् (jaṅgamābhyām) जङ्गमेभ्यः (jaṅgamebhyaḥ)
    ablative जङ्गमात् (jaṅgamāt) जङ्गमाभ्याम् (jaṅgamābhyām) जङ्गमेभ्यः (jaṅgamebhyaḥ)
    genitive जङ्गमस्य (jaṅgamasya) जङ्गमयोः (jaṅgamayoḥ) जङ्गमानाम् (jaṅgamānām)
    locative जङ्गमे (jaṅgame) जङ्गमयोः (jaṅgamayoḥ) जङ्गमेषु (jaṅgameṣu)
    • ¹Vedic

    Derived terms

    [edit]

    Noun

    [edit]

    जङ्गम (jaṅgama) stemm

    1. a movable thing
    2. a living thing
    3. an animate object